________________ ORDAssnousenased श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sandasenasedTRADHA ण तत्र तं श्रेयसीभक्ति-मुनिराजमवंदिषम् // व्याख्यामशृणवं कर्णकुरजप्रीतिगीतिकाम्॥४॥६॥ अन्वयः। तत्र श्रेयसीभक्ति: अहं तं मुनिराजम् अवन्दिषम् / कर्णकुरणप्रीतिगीतिकां व्याख्याम् अशृणवम्।।४४६॥ विवरणम् :- तत्र तस्यां नगर्या श्रेयसी कल्याणकारिणी भक्तिः यस्य सः श्रेयसीभक्तिः अहं तं मुनीनां राजा मुनिराज: तं मुनिराजं यशोभद्रे अवन्थे। कौँ एव कुरजी कर्णकुरङ्गौ / कर्णकुरजी प्रीणाति इति कर्णकुरङ्गप्रीतिश्चासौ गीतिका च, तां कर्णकुरजाप्रीतिगीतिकां इव व्याख्यां प्रवचनम् अशृणवं अश्रौषम् // 446 // सरलार्य :- तत्र कल्याणकारिणीभक्तिः अहं तं यशोभद्रमुनिराजम् अवन्दे / कर्णहरिणप्रीतिकारगीतिकं प्रवचनम् अशृणवम् // 446 // ગુજરાતી:-ત્યાં કલ્યાણકારી ભક્તિવાળા એવા મેંતે મુનિરાજને વાંઘા, તથા કણરુપી હરણને આનંદ આપનાર મનોહર ગાયન સરખી મેં તેમની ધર્મદિશના સાંભળી.i૪૪૬ हिन्दी :- वहाँ कल्याणकारी भक्तिवाले उन मुनिराज को और कर्णरुपी हरिन को आनंद देनेवाले गायन के जैसी उनकी धर्मदेशना मैने सुनी // 446 // मराठी :- तेथे कल्याणकारक भक्ति असलेल्या मी त्या यशोभद्र आचार्याना वन्दन केले व कानरूपी हरिणांना आनंद देणाऱ्या गीताप्रमाणे मुनिराजांची धर्मदेशना ऐकली.||४४६॥ 5 English - The Kevalmuni than went to bow down to the high-priest who was conductive to happiness and prosperity. He than sat down to hear the lecture of the high-priest which was as sweet and beautiful as music which seemed like a deer that had stopped suddenly to taste the sweetness of the song.