SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ARRRRRRRasodapadapada श्रीजयशेवग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम Pandedadadapadandewodpeg व्याख्यान्ते गुरुमप्राक्षमहं जीवितमात्मनः॥ ज्ञात्वा श्रुतोपयोगेन, स ऊचे पश्चवासरीम् // 447 // य:- व्याख्यान्ते अहम् आत्मन: जीवितं गुरुम् अप्राक्ष-श्रुतोपयोगेन ज्ञात्वा स: ऊचे पञ्चवासरीम् अस्ति॥४४७॥ विवरणम:- व्याख्याया: अन्त: व्याख्यान्तः तस्मिन् व्याख्यान्ते प्रवचने समाते अहम् आत्मन: स्वस्य जीवितं जीवनविषये प्रभं यशोभद्गुरुम् अप्राक्षम् अपृच्छम् / श्रुतस्य उपयोग: श्रुतोपयोग: तेन श्रुतपयोगेन ज्ञात्वा अवबुध्य स: यशोभद्रसूरिः . ऊचे अवोचत्-पञ्चानां वासराणां समाहारः पञ्चवासरी पञ्चविवसं यावत् मम आयुः अस्ति // 447 // सरलार्य :- प्रवचजागते अहं स्वजीवनविषये वशोभद्रगुरुम् अपृच्छम्। तदा श्रुतोपयोगेन ज्ञात्वा यशोभद्ररिः अवोचत्-पञ्चदिनानि वावत् आवुः अस्ति / / 447 / / ગુજરાતી - અમદશનાને અંતે મેંગુરૂમહારાજને મારા જીવનના સબંધમાં પૂછયું, ત્યારે ગુરુમહારાજે શ્રુતજ્ઞાનના ઉપયોગથી પાંચ 1j भाभाछ, isg. // 44 // हिन्दी: धदिशना के अंत में मैने गुरुमहाराज को मेरे जीवन के संबंध में पूछा, तब गुरुमहाराज ने अपने श्रुतज्ञान के उपयोग से मेरा पांच दिन का आयुष्य बाकी है, ऐसा कहा // 447|| मराठी:- धर्मदेशना संपल्यानंतर मीमाझ्या जीवनाबदल यशोभद्रसूरींना प्रश्न केला. तेव्हां यशोभद्र आचार्यानी श्रुतज्ञानाचा उपयोग करून सांगितले की आता पांच दिवस आयुष्य शिल्लक आहे. // 447|| English - After the sermon was over, he went ahead and asked the high-priest regarding his life. At this the high-priest with the help of his knowledge of the Vedas and Scriptures told him that he had five days left in this world to live. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy