________________ O VersegusaodsBrazeparsansश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् eodasegusandasendasenge ततश्चाचिन्तयमहं, हहा धिग्मे प्रमादिताम्। नाकार्षमुज्ज्वलं धर्ममहाष जन्म मानुषम्॥४४८॥ अन्यय:- ततः अहं अचिन्तयम् / मे प्रमादितां घिग् / उज्ज्वलं धर्मन अकार्ष, तेन मानुषं जन्म अहार्षम् // 448 // विवरणम:- तत; तदनन्तरम् अहम् अचिन्तयं व्यचारयं-हहा। मे मम प्रमाव: अस्य अस्ति इति प्रमादी। प्रमादिन: भाव: प्रमादिता तां प्रमादितां अनवधानतांधिग्अस्तु उज्ज्वलं तेजस्विनं धर्मन अकार्षम् अकरवं तेन मनुषस्य इदं मानुषं जन्म अहार्ष व्यर्थ यापितवान् // 448 // 5555555555 सरलार्य :- तदनन्तरम् अहं अध्यायम् / मम प्रमादितां पिग अस्तु / अहं उज्ज्वलं धर्म न अकरवं तेन मानुषं जन्म अहरम् // 448 // ગજરાતી:- પછી હું ચિંતવવા લાગ્યો કે, અરેરે!મારાં પ્રમાદીપણાને ધિક્કાર છે મેંનિર્મળ એવું (કંઇ પણ) ધર્મકાર્ય કર્યું નહીં, અને તેથી આ મનુષ્યજન્મને હું (ફોકટમાં) હારી ગયો છું.૪૪૮ हिन्दी :- फिर मैं विचार करने लगा कि, अरेरे / मेरे प्रमादीपन को धिक्कार है। मैने कुछ भी निर्मल धर्मकार्य किया नहीं, और इस मनुष्यजन्म को मैं व्यर्थ में हार गया हूँ॥४४८॥ FFFFFFFFFFFFFF मराठी:- मग मी चिंतन करू लागलो की, अरेरे। माझ्या प्रमादीपणाला पिक्कार असो, मी अतिशय उज्ज्वल असलेल्या धर्माचे आचरण केले नाही व दुर्लभ मनुष्यजन्म व्यर्थ घालविला.।।४४८।। English :- He then wonders and disdains his lazziness. He has just wasted this human-life of his without doing any meritable deed.