________________ DHEPHANSARBARozads श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MerousewaresanusarSHRISHNASANAS '- अन्यदा कोशलायां ते, विहरन्त: समाययुः॥ तारकैरिव शीतांशुः, शिष्यैर्बहुभिरावृताः॥४४५॥ अन्वय:- अन्यदा तारकै: आवृत: शीतांशुः इव बहुभिः शिष्यैः आवृता: ते विहरन्त: कोशलायां समाययुः॥४४५॥ विवरणम:- अन्यदाअन्यस्मिन् दिने तारकै: आवृत्तःशीता: अंशव: यस्य सःशीतांशुः चन्द्रः इव बहुभिः शिष्यैः आवृता: परिवृता: ते यशोभद्राः विहरन्तः विचरन्त: कोशलायां समाययुः समाजग्मुः समागच्छन् // 44 // 卐 मरलार्य :- अन्यस्मिन् दिवसे तारकै: आवृत: शीतांशु इव बहुभिः शिष्यैः परिवृता: ते विहरन्त: कोशलायां समागच्छन् // 445|| ગુજરાતી :- યશોભદ્રમુનિ, તારાઓથી ઘેરાયેલા ચંદ્રની પેઠે, ઘણા શિષ્યોની સાથે વિહાર કરતા કરતા એક દિવસે કોશલા નગરીમાં પધાર્યા.પ૪૪પા हिन्दी:- यशोभद्रमनि, तारों से घिरे हए चंद्र के समान, बहुत शिष्यों के साथ विहार करते करते एक दिन कोशलानगरी में पधारे -||445 // 3 मराठी :- ते यशोभद्रमुनि तारकांनी घेरलेल्या चंद्राप्रमाणे अनेक शिष्यांसह विहार करीत करीत एके दिवशी कौशला नारीत णले.॥४४५॥ English: Just as the stars surround the moon, in the same way the high-priest Shri Yashobhadra was surrounded by his disciples and wandering about, one day landed in the city of Koshala. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust