SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ DHEPHANSARBARozads श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MerousewaresanusarSHRISHNASANAS '- अन्यदा कोशलायां ते, विहरन्त: समाययुः॥ तारकैरिव शीतांशुः, शिष्यैर्बहुभिरावृताः॥४४५॥ अन्वय:- अन्यदा तारकै: आवृत: शीतांशुः इव बहुभिः शिष्यैः आवृता: ते विहरन्त: कोशलायां समाययुः॥४४५॥ विवरणम:- अन्यदाअन्यस्मिन् दिने तारकै: आवृत्तःशीता: अंशव: यस्य सःशीतांशुः चन्द्रः इव बहुभिः शिष्यैः आवृता: परिवृता: ते यशोभद्राः विहरन्तः विचरन्त: कोशलायां समाययुः समाजग्मुः समागच्छन् // 44 // 卐 मरलार्य :- अन्यस्मिन् दिवसे तारकै: आवृत: शीतांशु इव बहुभिः शिष्यैः परिवृता: ते विहरन्त: कोशलायां समागच्छन् // 445|| ગુજરાતી :- યશોભદ્રમુનિ, તારાઓથી ઘેરાયેલા ચંદ્રની પેઠે, ઘણા શિષ્યોની સાથે વિહાર કરતા કરતા એક દિવસે કોશલા નગરીમાં પધાર્યા.પ૪૪પા हिन्दी:- यशोभद्रमनि, तारों से घिरे हए चंद्र के समान, बहुत शिष्यों के साथ विहार करते करते एक दिन कोशलानगरी में पधारे -||445 // 3 मराठी :- ते यशोभद्रमुनि तारकांनी घेरलेल्या चंद्राप्रमाणे अनेक शिष्यांसह विहार करीत करीत एके दिवशी कौशला नारीत णले.॥४४५॥ English: Just as the stars surround the moon, in the same way the high-priest Shri Yashobhadra was surrounded by his disciples and wandering about, one day landed in the city of Koshala. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy