________________ RREGeogiassorserainewspoश्रीजयशेखरसूरिविरचितं श्रीलनवमयन्तीयरिणम @SARP gasenges were क्रमेण ते यशोभद्रा, जाता ह्यागमपारगा:॥ विजहुश्च महीपीठे, भव्यबोधकृते शुभाः॥४४४॥ अन्यय: क्रमेण ते यशोभद्रा: आगमपारगा: जाता:। शुभा: ते भव्यबोधकृते महापीठे विजाहुः॥४४॥ . विवरणम्:-क्रमेण अनुक्रमेण ते यशोभद्राः पारं गच्छन्ति इति पारगाः। आगमानां पारगा: आगमपारगा: सिद्धान्तपारखता: जाता: अभवन अजायन्ता शभा: कल्याणकारिणःशभवर्शनाः, ते भव्यानां बोधः भव्यबोध: भव्यबोधस्य कृते भव्यबोधकते भव्यबोधहेतोः मयाः पीठं महीपीठं तस्मिन् महीपीठे पृथ्वीतले विजहुः व्यचरन् // 44 // सरलार्य :. क्रमेण ते यशोभद्रा: आगमपारगाः जाता: कल्याणकारिणः ते भव्यबोधहेतोः पृथ्वीतले व्यचरन् // 444|| ગજરાતી:-અનકમે તે થોભદ્ર મુનિ જૈન આગમોના પારગામી થયા, તથા ભવ્ય જીવોને બોધ પમાડવા માટે તે શુભ આચાર્ય "વીતલ પર વિહાર કરવા લાગ્યા. I૪૪૪ના हिन्दी :- अनुक्रम से वे यशोभद्रमुनि जैन आगमों के पारगामी हुए और भव्यजीवो को बोध कराते वह शुभ आचार्य पृथ्वीतल पर विहार करने लगे॥४४४|| पराठी:- क्रमाने ते यशोभद्रमुनि जैन आगमात पारंगत झाले आणि भव्यजीवांना बोय करण्यासाठी ते शुभ आचार्य पृथ्वीतलावर विहार करू लागले.॥४४४|| English - Then in due-course Shri Yashobhadra studied and attained Knowledge of all the sacred books (Aagams) and then went about from place to place transmitting the knowledge and vigilance and preaching to the people about the jain religion.