________________ Posporisaapne श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Shrespecessaraswades इतोऽस्ति भङ्गानगरी, राजा तस्यां च केसरी। तस्य मन्त्री यशोभद्रो, व्रतं जग्राह धीनिधिः॥४४३॥ अन्यय:- इत: भङ्गानगरी अस्ति / तस्यां केशरी राजा वर्तते / तस्य च धीनिधि: यशोभद्रः मन्त्री व्रतं जग्राह // 443 // विवरणम् :- इत: भजा नाम नगरी भडानगरीअस्ति। तस्यां भङ्गानगर्या केशरी नाम राजा वर्तते / तस्य केशरनृपस्य धीनां बुद्धीनां निधिःधीनिधिः बुद्धिसागर: यशोभद्र: नाम मन्त्री व्रतं दीक्षां जग्राह अगृह्णात् // 443 // सरलार्प :- इत: भङ्गानंगरी अस्ति / तस्यां नगर्दा केशरी राजा वर्तते / तस्व च बुद्धिसागर: यशोभद्रः मन्त्री व्रतम् अवाहीत्॥४४३|| ગુજરાતી :-હવે ભંગા નામની નગરીમાં કરી નાખે રાજા છે, તે રાજના યશોભદ્ર નામના બુદ્ધિના ભંડારસમા મંત્રીએ દીક્ષા बीधी.॥४४॥ हिन्दी:- अब भंगानामक नगरी है, और उस नगरी में केशरी नामक राजा है, उस राजा के यशोभद्र नामक बुद्धि के भंडार जैसे मंत्री ने दीक्षा ली // 443|| मराठी:- एक भंगानावाची नगरी आहे, त्या नगरीत केशरीनावाचा राजा आहे, त्या राजाच्या यशोभद्रनावाच्या बुब्बीचे भांडार असलेल्या मंत्र्याने दीक्षा घेतली. // 443|| English :- Now there is another city named Bhangha and a king named Kesari ruled that Kingdom. The minister of the kingdom, who was a storehouse of wisdom and brillancy, decided to renounce the world and become a priest. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.