SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ repassedespravgadrase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् B ARUSSIAN तत: केवलिनास्था यि, कोशलायां नलानुजः॥ . कूबर: कुरुते राज्यमहं तस्यास्मिनन्दनः॥४२॥ अन्वय:- तत: केवलिना आायि कोशलायां नलानुज: कूबर: राज्यं कुरुते। तस्य अहं नन्दन: अस्मि // 442 // विवरणम:- ततः तवनन्तरं केवलिना मुनिना आस्यायि अकथ्यता अनुजायते इति अनुज: नलस्य अनुज; नलानुज: कूबर: कोशलायां राज्यं कुरुते। तस्य कूबरस्य अहं नन्दनः पुत्रः अस्मि॥४४२॥. सरलार्य :- तदनन्तरं केवलिना मुनिना अकथ्यत / नलस्य अनुजः बरः कोशलायां नर्गयां राज्यं कुरुते / तस्य कबरस्य अहं नन्दनः अस्मि / / 442 / / ગુજરાતી ત્યારે કેવલી ભગવાને કહ્યું કે, કોથલા નામની નગરીમાં નલરાજનો બર નામનો નાનો ભાઈ રાજ્ય કરે છે, અને હું તે ફૂબરનો પુત્ર છું.૪૪રા हिन्दी :- तब केवली भगवाने कहा कि, कोशला नामक नगरी में नलराजा का कूबर नामक छोटा भाई राज्य करता है, और मैं उस कूबर का बेटा हूँ // 442 // मराठी :- तेव्हा केवलीभगवान म्हणाले- कोशलनावाच्या नगरीत नलराजाचा बरनावाचा लहान भाऊ राज्य करीत आहे, मी . त्या कबराचा मुलगा आहे. // 442 // EFFEEFFFFFFFFF English - The Kevalmuni replied that, in a city named Koshala, King Nal's younger brother Kubar ruled the city and he happened to be the son of Kubar.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy