________________ OROPRABHARASINRSINBARISHRAVश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MANGARERastotressesurange सरलार्थ :- केचन खािवत् एकशृङ्गकाः शृङ्गम् अवादयन्। केऽपि घना: मेया: पारासम्पातान् इव बाणान् अवर्षन्त // 22 // ગુજરાતી :- વળી કેટલાક ગેંડાની પેઠે એક રણશીંગુ ધારણ કરી વગાડતા હતા અને કેટલાક મેઘ જેમ બિંદુઓ વરસાવે તેમ जाएगानी १२साइ १२साIsdl.॥२२॥ हिन्दी :- और कुछ गेड समान रणशींगा धारण कर बजाते थे और कुछ बादल की तरह बाणों की बरसात कर रहे थे.॥२२३॥ मराठी :- त्यात गेंड्यासारखे एकच रणशिंग असलेले काही शिंग वाजवीत होते. तर काही मेघ जसा पाण्याचा वर्षाव करतात त्याप्रमाणे पनुष्य बाणांचा वर्षाव करीत होते. 223|| English : Some of them placed head-masks, just like horns of the hippopotamus and some showered arrows around like the clouds showering rain. चक्रुः केऽपि भुजास्फोटम् / तरंगस्फोटविभ्रमम् / / अरौत्सुस्ते नलं सर्वेऽप्यभ्रकाणीव भास्करम्।।२२४॥ अन्यय :- केऽपि तरंगस्फोटविभ्रमं भुजास्फोटं चक्रुः। अभ्रकाणि भास्करम् इव ते सर्वे अपि नलम् अरौत्सुः // 22 // विवरणम् :- केऽपि तरंगाणां वीचीनां स्फोट: तरंगस्फोटः।तरंगास्फोटस्य विभ्रम: विलास: इव विभ्रम: यस्य सः तरंगस्फोटविभ्रमः तं तरंगस्फोटविभ्रमं वीचिस्फोटविभ्रमं भुजयो: आस्फोट: भुजास्फोट: तं भुजास्फोटं चक्रुः अकुर्वन् अकार्षः। अभ्राणां समूहा: अभ्रकानि मेघसमूहा:। भासं प्रकाशं करोति इति भास्करः तं भास्करं सूर्यम् इवा यथा मेघसमूहा: सूर्य रुन्धति तथा ते सर्वे भिल्ला नलम् अरौत्सुः अरुन्धन्।।२२४॥ . सरलार्य :- केऽपि वीचिस्फोटविभ्रमं भुजास्फोटं अकुर्वन्। यथा मेया: सूर्य कन्पन्ति तथा ते सर्वे भिल्ला: नलम् अरुन्धन।।२२४।। ગુજરાતી:- વળી કેટલાક ભીલ મોજાંઓ ફુટવાના વિભ્રમને સૂચવનારો ભાસ્ફોટ કરવા લાગ્યા, અને વાદળાંઓ જેમ સૂર્યને रोजीश,नेमतेमोसा नबराने रोजीना // 224 // RRAGupraineautLMS