________________ PISORRRAHARANPAssode श्रीजयशेग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sanswargessagessagessage हिन्दी :- कुछ भिल्लों मोजों के स्फोटों के समान भुजास्फोट कर रहे थे, और बादल जैसे सूरज को रोकता है, वैसे ही उन्होने . नलराजा को रोका।।२२।। मराठी :- काही भिल्ल लाटांच्या स्फोटाप्रमाणे भुजास्फोट करीत होते,शेवटी ज्याप्रमाणे मेय सूर्याला घेरतात. त्याप्रमाणे सर्व भिल्लांनी नलराजाला घेरले. // 224 / / 96 English :- Just as the waves make a blasting sound when it dashes against rocks, in the same way the Bhills, hitting their arms made sounds to showoff their biceps. And just as the clouds block the way of the sun in the same way, the Bhills blocked the way of King Nal. नलो रथादथोत्तीर्य। कंपितासिरढोकत॥ करीवोत्लासितकरो। भिल्लानां निजिघृक्षया // 225 // अन्यय:- नल: रथाद् उत्तीर्य उल्लासितकर: करी इव कम्पिताऽसि: भिल्लानां निजिघृक्षया अढौकत // 225 // विवरणम् :- नल: रथात् स्यन्दनात् उत्तीर्य उल्लासित: करःशुण्डादण्ड: येन सः उल्लासितकरः। करः अस्य अस्ति इति करी हस्ती इव कम्पित: वेपित: असि: येनस:कम्पितासि: भिल्लानां निग्रहीतुम् इच्छा निजिघृक्षातया निजिघृक्षया अढौकत सम्मुखम् आगच्छत्।।२२५॥ सरलार्थ :- नल: रथात् उत्तीर्य उल्लासितकरः करीव कम्पिताऽसि: भिल्लानां निजिपक्षवा (भिल्लान् निवाहीतुमिच्छया) सम्मुखम् आगच्छत् / / 22 / / ગુજરાતી :- પછી નલરાજા રથ પરથી ઉતરીને, ઊંચી સૂંઢવાળા હાથીની પેઠે, તલવારને કંપાવતો ભીલોને મારવાની ઈચ્છાથી તેઓની સાથે યુદ્ધ કરવા લાગ્યો.૨૨૫ા PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust