________________ ORNPareshameshaste श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRAJPARASHARANATRA ENTER: ..!!: आत्मरक्षार्थिनो लोकाः करं यच्छन्ति भभी 1152150 Ess en ! रक्षा च जायते तेषां, तस्करादिविनिग्रहे // 54 // ... 29.51 अन्वयः:- आत्मरक्षार्थिन: लोका: भूभुजे कर यच्छन्ति। तस्करादिविनिग्रहे तेषां रक्षा जायते॥ नः लोका. .. SitausatsuTIONER विवरणम् :- आत्मन: रक्षा आत्मरक्षा। आत्मरक्षा यन्ते इति आत्मरक्षार्थिन: आत्मरक्षाकाइक्षिण: लोकाः जनाः भुवं भुनक्ति भुक्त। वा भूभुक्तस्मै भूभुजे नृपाय कर यच्छन्ति / तस्करः चोर: आदौ येषां ते तस्करावयः / तस्करादीनां विनिग्रहः तस्करादिविनिग्रहः तस्मिन् तस्करादिविनिग्रहे। तेषां लोकांना रक्षा जायते। तस्कराविभ्य: दण्डप्रधानना... OPERFEEEEEEEEEEEE सरलार्य :-आत्मरक्षाकाइक्षिण: लोका: नृपाय करं वेच्छन्तिा चौरादिविनिवाहे तेषां लोकांना रक्षा जावते // 54 // ગજરાતી:- પોતાના રણને માટે જ લોકો રાજઓને કર આપે છે, અને ચોરઆદિને શિક્ષા કરવાથી જ લોકોને રક્ષાણ થઈ શકે छ.॥५४१ , RAY -5115178 हिन्दी :- खुद के रक्षण के लिये ही लोगराजा को कर देते है औरचौर आदि को सजा दिलाने सेटीलोगों NAGARI541|| रक्षण हो सकता है.... मराठी:-: स्वत:च्या पक्षणाकरिता लोक राजाला कर देतात आणि चोर इत्यादींना शिक्षा दिल्यानेच लोकांचे रक्षण होऊ शकते. ||541 // English - The people make kings in order that they are protected and to protect them from robbers by punishing them. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak. Trust