________________ SRBANARASHTRANSARASHTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRIANResevendsTERASHTRAIADRAPATI 妙湾% let निगृह्यन्ते न चेच्चौरा-दय: कृतकृपैर्नृपः। स्थलेऽपि वारुणीनीति-रम्भसीव भवेत्ततः॥५४२॥ अन्वय:- कृतकृपैः नृपै: चौरादय: न निगृह्यन्ते चेत् तत: स्थले अपि अम्भसि इव वारुणीनीति: भवेद् // 542 // विवरणम् :- कृता कृपा दया यै: ते कृतकृपा: तैः कृतकृपैःजन् पान्ति इति नृपाः तैः नृपैः भूपैः चौर: आदौ येषां ते चौरादयः स्तेनादय: न निगृह्यन्ते न दण्ड्यन्ते चेत्-तत: स्थले भूभ्याम् अपि अम्भसि जले इव वरुणस्य इयं वारुणी वारुणी चासौ नीतिश्च वारुणीनीति: भवेत् / अम्भसि यथा बलवन्त: मत्स्या: अबलान् मत्स्यान् खादन्ति परं न दण्ड्यन्ते तथा वारुणीनीति: मत्स्यन्याय: भूतले अपि स्यात्।।५४२॥ सरलार्य :- कृतकृपः नृपैः स्तेनादय; न दण्ड्यन्ते चेत् तत: अम्भसि इव वारुणीनीति: भूतले अपि स्यात्।।५४२।। ગુજરાતી :- રાજાઓ ને દયા લાવીને ચોર આદિને શિક્ષા ન કરે, તો મહાસાગર આદિ જળાશયોમાં “ગલાગલમચ્છ'ની જે જલનીતિ ચાલી રહી છે, એવી જ નીતિ આ પૃથ્વી પર પણ ચાલુ થઈ જાય. ૫૪રા हिन्दी :- राजालोग अगर चोर आदि को सजान दें तो महासागर आदिजलाशयों मे गलागलमच्छ की चली आई नीति ही इस पृथ्वी पर भी चालू हो जायेंगी। // 542 // मराठी:- राजांनी जर दया दाखवून चोर इत्यादीनां शिक्षा दिली नाही तर महासागर इत्यादी जलाशयामध्ये असणाऱ्या गलागल मत्स्यांची जी जलनीति चालत आली आहे. ती नीति या पृथ्वीवर ही चाल होऊन जाईल. // 542 / / English :- He continues that if the king does'nt punish a robber than it will be like the fishes who eat the small ones in an ocean or in a sea and are not checked. %%%编编编%%%%编%%%