________________ ORDERSARTesarsamrosaas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् assesseursanRSANRAINRITY परं परनरस्यास्मिन स्पृष्टा जातु पाणिना॥ त्वं च सप्रक्ष्यसि भुआनः, कष्टं मे तदरुन्तुवम् // 364 // :.' परं जातु परनरस्य पाणिनान स्पृष्टा अस्मि / त्वं च भुआन: मां साक्ष्यसि / तद् कष्टं मे अरुन्तुवं अस्ति // 36 // :- परं किन्तु जातु कदाचित् अपि परश्वासौ नरश्चपरनरः तस्य परनरस्य पाणिनाहस्तेननस्पृष्टा अस्मि।त्वंचभुआन: मां साक्ष्यसि / तत् कष्टं मे मम अरुन्तुर्व मर्मतुर्व वर्तते // 36 // सरलार्थ :- किन्तु कदाचिदपि परपुरुषस्व हस्तेन अहं न स्पृष्टा अस्मिा त्वं च भुजान: मां प्रक्ष्यसि। तत् कष्टं मम मर्मतुदं वर्तते // 364 // ગુજરાતી:- પરંતુ હે રાસી આજ સુધી પરપુરુષના હાથે મારાં શરીરને સ્પર્શ કર્યો નથી, અને તું મારું ભક્ષણ કરતી વખતે મારાં શરીરને સ્પર્હ કરીશ, એથી મારા મનમાં કષ્ટ થાય છે.૩૬૪ .. लेकिन हे राक्षसा आज तक कभी भी किसी परपुरुष के हाथों ने मेरे शरीर का स्पर्श नहीं किया है। तुम मेरा भक्षण करते समय मेरे शरीर को स्पर्श करोगे, बस इतना ही मेरे मन में कष्ट हो रहा है // 364 // मराठी:- परंतु हे राक्षसा। दुसन्या पुरुषाच्या हाताने माझ्या शरीराला कधीही स्पर्श केला नाही, आणि तू माझे भक्षण करतांना माझ्या शरीराला स्पर्श करशील, इतकेच माझ्या मनाला बोचणारे कष्ट होत आहे. // 364|| English :- But, she says, that never even once had a man ever touched her and now as he is going to eat her, he will to touching her. So she says that this is the only thing that eats her that now she have to be touched by a man. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.