________________ - NPNBINISTRIBUTENigaNPARIश्रीजयशेखरसूरिशिरचितं श्रीनलवामयन्तीचरित्रम् sawgreserevengesangeentevergroeles affAFFAFFAAAAAAAAAA अलं विलम्ब्य तद्भुक्ष्व मयात्मासौ तवार्पितः।। न विना मरणं येन, स्याद् दु:खानां जलाअलिः॥३६॥ अन्यय: तद विलम्भ्य अलं। मया असौ आत्मा तव अर्पित:भुक्ष्व / येन मरणं विना दु:खानां जलाआलि: न स्यात् // 36 // विक्षरणम् :- तत् तेन कारणेन विलम्ब्य अलमा विलम्बमा कुरु।मया असौ आत्मा शरीरं तव तुभ्यं अर्पित: दत्तः। श्व, भक्षय। येन मरणं मृत्यु विना दु:खानां जलस्य अञ्जलि: जलाञ्जलि: दुःखानां विनाश: न स्यात् // 363 // सरलार्य :- तद विलम्ब्य अलम् / मया अदः शरीरं तुभ्यं दत्तम् / भक्षय वेन मरणं विना दुःखानां विनाश: न स्यात् // 363|| ગજરાતી:- માટે હવે વિલંબ કરવાથી સંધ્યું, અને તું મારું, ભક્ષણ કરી મેં આ મારું શરીર તને સોંપી દીધું છે, કેમ કે હવે મરણ સિવાય મારો દુ:ખમાંથી છૂટકારો થઈ શકે તેમ નથી.i૩૬૩ हिन्दी:- अब तुम विलंब मत करो और मेरा भक्षण करो। मैने यह मेरा शरीर तुम्हें सौंप दिया है, क्योंकि अब मृत्यु के बिना मेरे दु:खों का अंत होनेवाला नहीं // 363|| TEEEEEEEEEEEEEEEEEEEEEES मराठी: आता विलंब न करता माझे भक्षण करा मी माझे हे शरीर तुला अर्पण केले आहे, कारण की आता मरणाशिवाव माझ्या दःखाचा अतहोणार नाही.||363|| English :- So she asks him not to delay or procrastinate and devour her up as she has placed herself in his hand this is the only path to peace and an irradication of her woe and sadness.