________________ ROOdiseasease श्रीजयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRPRISTRINARRABARISe Saty ) तापार्तश्वापदाक्रन्दं प्रस्फुटवंशनि:स्वनम् // तत्राश्चाश्रीषीनलो दावानलं नि:स्वानशब्दवत् // 627 // अन्वयः- नल: तत्र तापातश्वापदाक्रन्दं प्रस्फुटवंशनि:स्वनं दावानलं नि:स्वानशब्दवत् अश्रौषीत् // 627 // विवरणम:- नल: तत्र तापेन आर्ताः पीडिता: तापार्ताः। तापाश्चितेश्वापदाश्च तापार्तश्वापदाः। तापार्तश्वापदानाम् आक्रन्द: यस्मिन्, तं तापार्तश्वापदाक्रन्दं ऊष्णतापीडितहिंस्त्राक्रोशंप्रस्फुटाश्च ते वंशाश्व प्रस्फुटवंशाः। प्रस्फुटवंशानां नि:रचना: यस्मिन् ते प्रस्फुटवंशनिः स्वनंदावस्य अनल: दावानल: तंदावानलंदावाग्निं नि:स्वानशब्दवत् मेघगर्जनध्वानेवत अौषीत अशणोत // 627 // सरलार्थ:- नलः तत्र यस्मिन् अमेः तापेन आर्तानां श्वापदानामाऋन्दाः प्रस्फुटतां वशांना (वेणनाम्) निःस्वनाः च श्रूयन्ते तं दावानलं मेघगर्जनध्वनि वत् अश्रौषीत् / / 627|| ગુજરાતી :- તાપથી પીડાતા જંગલમાં પશુઓના પોકારવાળા, ફાટતા વાંસના અવાજવાળા એવા દાવાનલને ત્યાં નલરાજાએ મેઘગર્જનાના નાદની પેઠે સાંભળ્યો..૬૨૭ हिन्दी :- ताप से पीडित जंगल के पशुओं के क्रन्दन-नादसे, फटते हुए बांस की आवाज वाले ऐसे दावानल को वहाँ नलराजाने मेघगर्जना की तरह सुना। // 627 // मराठी:- नलराजाने त्या वणव्यात वणव्याच्या उष्णतेने व्याकुळ झालेल्या हिंस्त्र पशूच्या आक्रोशाचे फटाफट फुटत असलेल्या बांबूचे शब्द मेयगर्जनेप्रमाणे ऐकले. // 627|| English - There King Nal heard great chaus and screams of the miserable animals and there were explosious of the bamboo reeds, being but due to the confraglation which seemed like the sound of thunder. 呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust