________________ diseasok श्रीजयशेग्वरभूरिविरचितं श्रीनलदमयन्तीचरित्रम worshreedevilsipeling ऐक्ष्न्याकक्षत्रियोत्तंस विश्वविश्वाभयक्षम॥ नल मां रक्ष रक्षेति मानुषं चाऽशृणोत्स्वरम् // 628 // अन्यय:- ऐक्ष्याकक्षत्रियोत्तंस विश्वविश्वाभयक्षम नल मां रक्ष रक्ष इति मानुषं स्वरम् अशृणोत् // 628 // ......... विवरणम:- इक्ष्वाको: गोत्रापत्यानि पुमां स: ऐक्ष्वाका: / ऐक्ष्वाकाश्च ते क्षत्रियाश्च ऐक्ष्वाकक्षत्रियाः। ऐक्ष्वाकक्षत्रियाणाम उत्तसं: तत्सम्बुध्दौहे ऐक्ष्वाकक्षत्रियोत्तंस इक्ष्वाकुंकुलोत्पन्नक्षत्रिय शिरोभूषण। विश्वं सर्वच तद विश्वं च विश्वविश्वम् / विश्वविश्वाय अभयं दातुं क्षम: तत्सम्बुद्धौ हे विश्वविश्वाभयक्षमा सर्वविश्वाय अभयं दातु समर्थनल मां रक्ष रक्ष पाहि पाहि इति मानुषं स्वरम् अशृणोत् // 628 // को सरलार्थ:- हे इक्ष्वाकुकुलोत्पन्नक्षत्रिय शिरोमणे। सकलविश्तवत्राणक्षम। हे नल राजन्। मां पाहि पाहि इति मानुषं स्वरम् अशृणोत् . . // 628 // આ ગુજરાતી:- હે ઇશ્વાકુ ક્ષત્રિઓમાં મુકુટસમાનીયે સમસ્ત જગતને અભયદાન દેવામાં સમર્થ એવા હેતલાજા મારણ કરો? રક્ષણ કરો? એવી રીતની તેણે મનુષ્યવાણી સાંભળી..૬૨૮ हिन्दी :- हे इक्ष्वाकु क्षत्रियों में मुकुटसमान! हे (समस्त) पूरे जगत को, अभयदान देने में समर्थ। ऐसे हे नलराजा मेरा रक्षण करो? रक्षण करो। ऐसी उसने मनुष्यवाणी सुनी। // 628 // मराठी :- नंतर हे इक्ष्वाकु क्षत्रियांमध्ये मुकुटासमान असलेल्या हे समस्त जगाला अभयदान देण्यास समर्प नलराजा, माझे रक्षण करा, रक्षण करा, अशी त्याने मनुष्यवाणी ऐकली. // 628 // English:-Suddenly he happened to hear a human voice calling out to him, addressing him as the diadem of the Isvaku clan and a person who assures protection any safety, by pleading and appealing to protect him. 骗骗骗骗骗骗骗骗骗骗呢呢呢呢呢呢呢