________________ Rewarisarvashriparavsaree श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तींचरित्रम् shrishusawarendresserved PANDEEEEEEEESESSMS साथ स्माहाग्रतोभूय, मन्वयं कौतणाधिपः॥ विहितानेकपापाज * मनः स्वामिनि केसरी॥५३॥ अन्वय:- * अब सा अग्रतो भूय आह स्म-स्वामिनि / ननु अयं विहितानेकपापाजभङ्गः कौणाधिप: केसरी अस्ति // 53 // विवरण :- अश्य सा बारपालिका अग्रत: भूय भूत्वा आह वदति- स्महे स्वामिनि / ननु अयं न एकानि अनेकानि। अनेकानिच तानि 'पापानि च अनेकपापानि / अनेकपापानाम अजानि अनेकपापाशानि अनेकपापानानां भङ्गा: अनेकपापभना: विहिताः अनेकपाषाणभङ्गा: थेन सः विहितानेकपापाजभाः केसरीनाम कौक्षणस्य अधिप: कौक्षणाधिप: अस्ति॥५३॥ सरलार्य :- अप सा प्रतीहारी अवतोभूव आह वदति स्म। हे स्वामिनि / ननु अवम् अनेकपापाना भई विनाशं कुर्वन केसरीनामा कोडणाधिपः अस्ति। (अनेकपानां द्विपानाम् अपाङ्गानां गण्डस्थलानां भवः अनेकपापागभावः / विहितःअनेकपापाभE: वेन स: विहितानेकपापाभः - अनेकद्विपानां गण्डस्थलानां भेत्ता केसरी सिंह इव अनेकपापानां भङ्गं कुर्वन् अवं केसरीनामा कोहणाधिपः अस्ति) // 53 // ગજરાતી:- પછી તે પ્રતિહારી આગળ ચાલીને કહેવા લાગી કે, હે સ્વામિની! અનેક પાપીઓનાં શરીરનો વિનાશ જેણે કરેલ છે. એવો આ ખરેખર કેસરી નામનો કોંકણદેશનો રાજ છે. 53 हिन्दी:. फिर वह प्रतीहारी आगे चलकर कहने लगी कि, हे स्वामिनी! जिसने अनेक पापीओं के शरीर का विनाश किया है, ऐसाये सचमुच केसरी नामक कोंकणदेश का राजा है॥५३|| मराठी:- नंतर ती प्रतीहारी पुढे होऊन म्हणू लागली की, हे स्वामिनी ज्यांनी अनेक पाप्यांच्या शरीराचा विनाश केला आहे, असा हा खरोखर केसरी नावाचा कोंकणदेशाचा राजा आहे. केसरी सिंह ज्याप्रमाणे अनेक हत्तींच्या गण्डस्थळांचा नाश करतो. तसा याने अनेक पाप्यांच्या शरीराचा नाश केला आहे. // 53 // English:- Then the chambermaid went ahead and greeting Damyanti as a "mistress" told her that this king named Kesari who had destroyed many a sinners is from Konkan.