________________ RENDINGXssagesearlandread श्रीजयशेश्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम Nawarsawwwdasevadhamase वृत्वामुं रम्यतापास्त-नन्दने कवलीवने। निदाघार्तिमविन्दाना, ग्रीष्मेऽपि स्या: सुखास्पदम् // 54 // अन्वय:- - अमुं वृत्वारम्यतापास्तनन्दने कदलीवने ग्रीष्मे अपि निवाघार्तिमविन्दाना त्वं सुखास्पदं स्थाः॥५॥ विवरणम् :- अमुं कौतणाधिपकेसरिणं वृत्या रम्यतया अपास्तं निराकृतं नन्दनं वनं येन तद् रम्यतापास्त नन्दनं तस्मिन् रम्यतापास्तनन्दने नन्दनवनावपि सुन्दरतरे कवलीनां वनं कदलीवनं तस्मिन कवलीवने ग्रीष्मे ग्रीष्मती अपि निवाघस्य ऊष्मण: आर्ति पीडां अविन्दानान प्राप्नुवती अलभमाना निवाघार्तिमविन्दाना सुखस्य आस्पदं स्थानं सुखास्पदं स्याः भयः॥५४॥ सरलार्य :- अमुं कोणाधिपकेसरिणं वृत्वा नन्दनवनादपि सुन्दरतरे कदलीवने त्वं वीष्मे अपि ऊष्मण: पीहां न प्रापयसि / सुखास्पदं . भविष्यसि / / 54|| ગુજરાતી:- (માટે) આ રાજને વરીને, મનોહરપાણાથી તિરસ્કારેલ છે નંદનવનને જેણે, એવાં કેળનાં વનમાં, ઉનાળામાં પણ તાપની પીડાને નહીં અનુભવવાથી તું સુખના સ્થાનરૂપ થા.૫૪ हिन्दी :- (इसलिए) इसराजाकोवरकर,मनोहरतासे जिसने नंदनवनका तिरस्कार किया है, ऐसे केले के वन में,धूपकालमें भी धूप की पीडा का अनुभव न होने सेतू सुख के स्थान रुप हो॥५४॥ . मराठी:- (वासाठी) वाराजाशी लग्न करून त् नंदनवनापेक्षाही सुन्दर, मनोहर असलेल्या केळीच्या वनात भर उन्हाळ्यात सुब्बा गमींचा अनुभव न घेता सुखाने रहा. // 54 // English :- She continued that if she will accept this king as a husband than she will never have to experience the scroching heat, ever in summer as, this king has many and dense banana orchards which is far more beautiful that even the best of orchards called Nandanvan, in which the princes will experience extreme coolness even in summer. +3763 PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust