________________ GeneraRIANTASBIRHANPRASAD श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARTHATARNAMASTARASHTRASTRAM English:- Damyanti asked the sun, as to why it intends to bum her alive with its rays that are capable to burn a person alive. She asks him, if he too has become heartless, as King Nal. ; ग्रही मा ग्रहः एव व्रतं यस्मा - राज्ञोचे रभसा भैमी हे स्त्रीरत्न पतिव्रते॥ तस्य पापीयस: पत्युर्मा मा नामाऽग्रहीर्मुहुः // 757 // अन्यय:- राज्ञा रभसात् भैमी ऊचे - हे स्त्रीरत्ना पतिव्रते। त्वं तस्य पापीयस: पत्युः नाम मुहुः मा ग्रहीः // 757 // विवरणम्:- राज्ञा नृपेण रभसात् भीमस्यापत्यं स्त्री भैमी दमयन्ती ऊचे बभाषे-हे स्त्रीणां रत्न स्त्रीरत्ना पतिः एव व्रतं यस्याः सा पतिव्रता तत्सम्बुद्धौहे पतिव्रते। त्वं तस्य अतिशयेन पाप: पापीयान, तस्य पापीयसः पत्युः नलस्य नाम मुहुः वारंवारंमा मा ग्रही: मा गृहाण // 757 // सरलार्थ:- नृपः रभसात् दमयन्तीमवोचत् - हे स्त्रीरत्न पतिव्रते। त्वं तस्य पापीयसः पत्युः नाम पुनः पुनः मा गृहाण / / 757 / / કે ગુજરાતી:- પછી રાજાએ એકદમ દમયંતીને કહ્યું કે, તે સ્ત્રીરત્ન પતિવ્રતે! તુ તારા પાપી પતિનું વારંવાર નામ ગ્રહણ ન કર. // 757 // हिन्दी :- फिर राजा ने अचानक दमयंती से कहा कि, "हे स्त्रीरत्ना हे पतिव्रता! तू अपने पापी पति का नाम बारबार मत ग्रहण करा"||७५७|| मराठी:- नंतर राजाने एकदम दमयंतीला म्हटले की, "हे स्त्रीरत्न। हे पतिव्रते। तुझ्या पापी पतीचे नांव त वारंवार घेऊ नकोस."1७५७|| / English - The King suddenly asked Damyanti, by addressing her as a gem amonst woman and a chaste woman, that she should'nt mention the name of Nal, who is a sinner, every now and then. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗