SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ omgandasaareerasdade श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम NARISiterateNTRANSATTARATHI Vurd शकत नाही."॥७५५॥ English - Then Damyanti walked a little ahead and said looking high that the heat of the sun, which has made her forehead scorched with heat has made it difficult for her to walk ahead. हा किं वहसि मां सूर्य देहदाहकरैः करैः॥ नैषधिश्वकारुण्यस्ततस्त्वमपि किं तथा // 756 // अन्यथ:- हाहे सूर्यी त्वं मां देहदाहकरैः करैः किं दहसि / नैषधि: अकारुण्य: चेत् तत: त्वमपि तथा अकारुण्य: किम् // 756 // विवरणम्:- हाहे सूर्य त्वं मां देहस्य दाह: देहदाहः। देहवाहं कुर्वन्तीति देहदाहकराः, तै: देहदाहकरैः देहं ज्वलयभ्दि: करैः किरणैः किंदहसि किं ज्वलयसि? निषधस्य अपत्यं पुमान् नैषधि: नल: करुणस्य भावः कारुण्यम् न विद्यते कारुण्यं यस्य सः . EDEEEEEEEE सरलार्थ:- हे स्व। त्वं देहदाहकरैः किरणैः मां किं दहसिा नैषधि: नत: वयपि अकरुण: कठोरः अस्ति तथापि त्वमपि तथा अकझण्यः किं भवसि / 756 // ગુજરતી:- હે સૂર્ય તારા કિરણો વડે મને તું કેમ બાળે છે, નલરાજા દયાહીન થયા, તેથી શું તુ પણ તેવો થયો? 756. हिन्दी :- "हेसूर्या शरीर को जलानेवाली किरणों द्वारातू मुझे क्यों जला रहा है। जिसप्रकार नलराजा दयाहीन हो गये इसलिये क्या तू भी वैसा दयाहीन हो गया है।"||७५६|| दवाहीन (निर्दव) का होतोस?"॥७५६।। P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy