________________ omsosayeesesengelesed श्रीजयशेश्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् S RegalesedosadasanaSINE तन्नाम श्रवणाधेन वयं पर्षत्कुशीलवाः॥ हुण्डिकश्चैष पापेन लिप्यन्ते सर्व एव हि // 758 // अन्वयः- येन तन्नामश्रवणात्त वयं पर्षत कुशीलवा: एष: हुण्डिक: च सर्व एव पापेन लिप्यन्ते॥७५८॥ विवरणम:- येन तस्य नाम तन्नामा तन्नाम्नः श्रवणं तन्नमश्रवणं तस्मात् तन्नामश्रवणात् नलनामश्रवणात् वयं पर्षत - सभा, कुशीलवा: नटाः, एष: हुण्डिक: च सर्वे एव पापेन लिप्यन्ते // 758 // सरलार्थ:- यतः तस्य नलस्य नामश्रवणात् वयं, पर्षत्, कुशीलवाः (नटा:) एषः हुण्डिक: च सर्वे एव पापेन लिप्यन्ते पापयुक्ताः भवन्ति / / 758 // ગુજરાતી:- કેમકે તેનું નામ સાંભળવાથી, અમો આ પર્ષદા, કુશીલવ તથા આ હુંડિક, એમ સઘળા ખરેખર પાપથી ખરડાઈએ છીએ.૭૫૮. . हिन्दी :- "क्यों कि, उसका नाम सुनकर हम पर्षदा, कुशीलव, और यह हुँडिकल, सब सचमुच पापसे लिप्स हो जाते हैं।"|७५८|| मराठी:- कारण त्या नलाचे नाव ऐकल्याने ही सभा, कुशीलव (नट) आणि हा इंहिक, अशा सर्वांना खरोखर पाप लागते. 758 // English :- Then addressing Hundick, the king said that hearing the name of Nal, he becomes a cruel hearted person and an actor, as they all feel that they have been smeared with his sins. नल: सरोषं किमिदमज्ञातं वक्ति भूपतिः॥ महाक्रूर: नल: सोऽस्मि यो देवीमत्यजत्तदा // 759 // तदा नल: सरोषमवदत् - भूपति: इदम् अज्ञातं किं वक्ति? स: महाकूर: नल: अहमस्मि। य: तदा देवीम् अत्यजत् // 759 // अन्वयः P.P.AC.Gunratnasuri.M.S. Jun Gun Aaradhak Trust