________________ DONPStatasanawaderstateshwas श्रीजयशेखरसूरिविरचितं श्रीनालायभयन्तीचरित्रम् SARASWASHRARBASANSAR इत्युक्त्वाऽकृत साशीलप्रभावश्रावणं क्षणात्॥ छिन्ना इव क्षुरिकया, बन्धाश्चौरस्य तुत्रुद्धः॥५३७॥ अन्वयः इति उक्त्वा साशीलप्रभावश्रावणम् अकृत। क्षुरिकया छिन्ना इव क्षणात् चौरस्य बन्धाः तत्रः॥५३७॥ विवरणम् :- इति एवं उक्त्वा उदित्या सा दमयन्ती शीलस्य प्रभावः शीलप्रभाव: शीलप्रभावस्य श्रावणं शीलप्रभावश्रावणम् अकृता शीलस्य प्रभावम् अश्रावयत् / तदा भुरिकया छिन्ना इव क्षणात् क्षणमात्रात् चौरस्य स्तेनस्य बन्धाः तुटुः अत्रुदयन, // 537 // सरलार्य :- इति उक्त्वा दमयन्ती शीलप्रभावम् अश्रावयत्। ततः क्षुरिकया छिन्मा इव तस्व चोरस्थ बन्धाः तत्क्षणं तुपदः / अत्रुटयन्।।५३७|| ગુજરાતી - એમ કહીને તે દમયંતીએ ચોરને શીલનું માહાત્મા સંભળાવ્યું, કે તુરત જ જાણે છરીથી કપાઈ ગયા હોય તેમ ચોરના બંધનો છૂટી ગયાં.૫૩૭યા. हिन्दी :- ऐसा कहकर उस दमयंतीने चोर को शील का माहात्म्य समझाया तभी तुरंत ही जैसे छुरी से काटा गया हो ऐसे चोर के बंधन टुट गये // 537 // मराठी:- असे म्हणून दमयंतीने चोराला शीलाचे माहात्म्य ऐकविले. लगेच काही जण चाक्ने कापल्यासारखे चोराचे बंधन तुट्न गेले।।५३७|| English:- Saying thus Damyanti explained to him the efficacy and glory of a modest and an urbane behaviour. Suddenly he was free from captivity and bondage as though his ties were cut out with a knife. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust