________________ ORG ANISARASH श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् BARRRRRRRRRBANDPAN तदैव विरलीभूता-स्तलारक्षा अपि द्रुतम्॥ निशान्तेऽर्ककरास्फोटवेलायामिव तारकाः॥५३८॥ अन्वय:- तदैव निशान्ते अर्ककरास्फोटवेलायां तारकाः इव तलरक्षा: अपि द्रुतं विरलीभूताः॥५३८॥ विवरणम् :- तदाएव तस्मिन्नेव समये निशाया: रात्र्याः अन्त: निशान्तः तस्मिन् निशान्त। अर्कस्य सूर्यस्य करा: अर्ककरा:/अर्ककराणां स्फोट:प्रादुर्भाव: अर्ककरास्फोट:/अर्ककरास्फोटस्यवेला अर्ककरास्फोटवेलातस्याम अर्ककरास्फोटवेलायाम अरुणोदयसमये तारका: इव तलस्य रक्षा: तलरक्षा: अपि व्रतं झटितिन विरला: अविरला: अविरला: विरला: भूता विरलीभूताः। यथा अरुणोदयसमये तारका: विरलीभवन्ति तथा शीलप्रभावश्रावणे तलरक्षाः अपि शीघ्रं विरलीभूताः॥५३८॥ सरलार्य :- तदैव यथा निशान्ते अरुणोदयसमये तारकाः द्रुतं विरलीभवन्तिा तथा तलरक्षाः अपि शीलप्रभावश्रावणे बन्धनत्रोटनात् अनंतरं विरलाः अभवन् / / 538 // ગુજરાતી:- પછીતે જ વખતે, રાત્રિ વીત્યા બાદ સુર્યના કિરણો ફેલાતી વખતે જેમ તારાઓ અદશ્ય થઈ જાય છે, તેમ પોલીસના | માણસો પણ તુરત અદ્રશ્ય થઇ ગયા. પ૩૮ हिन्दी :- उसी वक्त रात बीतने पर सूर्यकिरण आकाश में फैलते ही जैसे तारे अदृश्य होते है, वैसे सिपाही अदृश्य हो गये॥५३८॥ मराठी:- त्याच वेळी रात्र संपल्यानंतर अरुणोदयाच्या वेळी ज्याप्रमाणे तारे अश्य होतात, त्याचप्रमाणे शिपाईसुखा लगेच अश्य झाले. // 538 // English :- Just as after the night has passed off and the sun rises, spreading its rays all around and makes the stars to disappear in the same way the soldiers dissappeared.