SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ORG ANISARASH श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् BARRRRRRRRRBANDPAN तदैव विरलीभूता-स्तलारक्षा अपि द्रुतम्॥ निशान्तेऽर्ककरास्फोटवेलायामिव तारकाः॥५३८॥ अन्वय:- तदैव निशान्ते अर्ककरास्फोटवेलायां तारकाः इव तलरक्षा: अपि द्रुतं विरलीभूताः॥५३८॥ विवरणम् :- तदाएव तस्मिन्नेव समये निशाया: रात्र्याः अन्त: निशान्तः तस्मिन् निशान्त। अर्कस्य सूर्यस्य करा: अर्ककरा:/अर्ककराणां स्फोट:प्रादुर्भाव: अर्ककरास्फोट:/अर्ककरास्फोटस्यवेला अर्ककरास्फोटवेलातस्याम अर्ककरास्फोटवेलायाम अरुणोदयसमये तारका: इव तलस्य रक्षा: तलरक्षा: अपि व्रतं झटितिन विरला: अविरला: अविरला: विरला: भूता विरलीभूताः। यथा अरुणोदयसमये तारका: विरलीभवन्ति तथा शीलप्रभावश्रावणे तलरक्षाः अपि शीघ्रं विरलीभूताः॥५३८॥ सरलार्य :- तदैव यथा निशान्ते अरुणोदयसमये तारकाः द्रुतं विरलीभवन्तिा तथा तलरक्षाः अपि शीलप्रभावश्रावणे बन्धनत्रोटनात् अनंतरं विरलाः अभवन् / / 538 // ગુજરાતી:- પછીતે જ વખતે, રાત્રિ વીત્યા બાદ સુર્યના કિરણો ફેલાતી વખતે જેમ તારાઓ અદશ્ય થઈ જાય છે, તેમ પોલીસના | માણસો પણ તુરત અદ્રશ્ય થઇ ગયા. પ૩૮ हिन्दी :- उसी वक्त रात बीतने पर सूर्यकिरण आकाश में फैलते ही जैसे तारे अदृश्य होते है, वैसे सिपाही अदृश्य हो गये॥५३८॥ मराठी:- त्याच वेळी रात्र संपल्यानंतर अरुणोदयाच्या वेळी ज्याप्रमाणे तारे अश्य होतात, त्याचप्रमाणे शिपाईसुखा लगेच अश्य झाले. // 538 // English :- Just as after the night has passed off and the sun rises, spreading its rays all around and makes the stars to disappear in the same way the soldiers dissappeared.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy