________________ ORDParentsnestones श्रीनशशेवग्यूनिविचितं श्रीनलदमयन्तीचारिश PARTISTEReshshasadARASHTRAwtars तेनाश्चर्येण राजापि तत्राहूत इवागमत् // विस्मयस्मेरनेत्राब्जस्तामवादीच्च धार्मिकीम्॥५३९॥ अन्वय :- विस्मयस्मेरनेत्राब्ज: राजा अपि तेन आश्चर्येण तत्र आहूत: इव आगमत्। तां धार्मिकीम् अवादीत् च // 539 // विवरणम् :- विस्मयेन स्मेरे विकसिते विस्मयस्मेरे, नेत्रे एव अब्जे नेत्राब्जे। विस्मयस्मेरे नेत्राब्जे यस्य सः विस्मयस्मेरनेत्राम्जः। . आश्चर्येण विकसितनयनकमल: राजा अपि तेन आश्चर्येण तत्र तस्मिन् स्थाने आहूत: आकारित: इव आगमत् आगच्छत् तां धार्मिकीं धर्माचरणवतीं दमयन्तीम् अवावीत् अवदत् // 53 // सरलार्य :- विस्मयेन विकसितनयनकमल: नृपः अपि तेन आश्चर्येण तस्मिन् स्थाने आकारितः इव आगच्छत् तां धार्मिकी दमयन्तीम् अवदत् // 539 // ગુજરાતી :- તે આશ્ચર્યે જાણે બોલાવ્યો ન હોય તેમ રાજા પણ ત્યાં આવી પહોંચ્યો, અને તે આશ્ચર્યથી વિકસીત ને ધર્થિક દમયંતીને જોતાં બોલ્યો કે-પ૩૯થા हिन्दी :- उस आश्चर्यने मानो बुलाया न हो। ऐसे राजा भी वहाँ आ पहुँचा और उस आश्चर्य से जिसके नयनकमल विकसित हुए हैं, ऐसे उस राजाने धार्मिक दमयन्ती से कहा कि, मराठी:- त्या आश्चर्याने जणु बोलाविलेला असा राजा पण तेथे येऊन पोहोचला आणि त्या आश्चर्याने ज्याचे नवन कमल विकसित झाले आहेत असा राजा धार्मिक दमयंतीला म्हणाला / / 539|| English :- Suddenly the king arrived there which seemed that he was called there to give a testimony to this astoinishing incident, which made his eyes swell with wonder like a blooming lotus and he spoke to Damyanti 呢呢呢呢呢呢呢呢%%%%%%%%% P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust