________________ PROPERTISRORISRRRISRORISEARAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARDAROSAROMANTERASIYA नून मे मुखशौचार्य, पानीयानयनाय तत्॥ . मत्प्रेमप्रेरित इव, जगाम क्वापि नैषधिः॥३०९॥ अन्यय: नूनं मत्प्रेमप्रेरितः इव नैषधि: मे मुखशौचार्य तत् पानीयम् आननाय क्यापि जगाम // 309 // विवरणम् :- नूनं निश्चित मेमममुखस्यशौचं मुखशौचमा मुखशौचाय इवं मुखशौचार्थमयि प्रेममत्प्रेम। मत्प्रेम्णाप्रेरितःमतोमप्रेरितः इव तत् पानीयं जलं आननाय लातुं निषधस्य अपत्यं पुमान् नैषधि:नल: क्यापि कुत्रापि जगाम अगच्छत् // 30 // सरलार्य :- नूनं मविप्रेमप्रेरित: इव नल: मम मुखशुप्यर्थ जलं लातुं क्वाऽपि अगच्छत् / / 309 // ગુજરાતી :- મારું મુખ ધોવા માટે, મારા પ્રેમથી પ્રેરાઈને પાણી લાવવા નલરાજા ક્યાંક ગયા હોય એવું સંભવી શકે. 30 हिन्दी :- सचमुच मेरा मुख धोने के लिए, मेरे प्रेम से प्रेरित होकर जल लाने के लिये (नलराजा) कहीं गये हो, ऐसा लगता है // 309|| मराठी:- खरोखरच माझ्यावरील प्रेमाने प्रेरित होऊन नलराजा मला मुखशुदी करण्यासाठी पाणी आणून देण्याकरीता कोठेतरी गेला आहे. असे वाटते. // 709 / / English :- She then wonders if Nal out of overwhelming love for her has gone in search of water, to wash her face. POSEEEEEEEEEEE माह यद्वा विद्याधरी काचि-दायाताऽत्र कथश्चन॥ नलं स्मरमिवालोक्य, निन्ये रमयितुं ध्रुवम् // 310 // अन्वय:- यद्वा काचिद् विद्याधरी कथश्चन अत्र आयाता स्मरम् इव नलम् आलोक्य ध्रुवं रमयितुं निन्ये॥१०॥ विवरणम् :- यत् का अथवा काचिद् विधा:धरति इति विद्याधरः विद्याधरस्य स्त्री विद्याधरी कथञ्चन कथश्चित रीत्या अत्र अस्मिन वने आयाता आगता स्मरं कामदेवम् इव नलम् आलोक्य दृष्ट्वा ध्रुवं निश्चितं रमयितुं निन्ये अनयत् // 310 // PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak-Trust