SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ OHOPNBRANPSARPRAVASANABAD श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् EngueRANSATTARAINBossesseDYA NEPS सरलार्थ :- अथवा काचिद विधापरी व्यावद रिमन विपिने आगता आसीत्। कामदेवम् इव नलं निरीक्ष्य पूर्व रमवितुम् अनयत् // 31 // * ગુજરાતી - અથવા કોઈક વિદ્યાધરી અહીં કોઈ પણ રીતે આવી ચડેલી લાગે છે, તથા કાળદેવસરબતે નલરાજાને જોઇને તેની સાથે) વિલાસ કરવા માટે તેને ઉપાડી ગઈ લાગે છે. 310 दी :- अथवा कोई विद्याधरी यहाँ पर किसी तरह आयी हो और कामदेव जैसे नलराजाको देखकर अपने साथ विलास करने के लिए ये उन्हें उठाकर ले गई हो, ऐसा लगता है।।३१०॥ किंवा कोणीतरी वियापरी येथे आली असेल, कामदेवासारख्या सुंदर नलराजाला पाहून त्याच्याबरोबर विलास करावा म्हणून त्यांना उचलून घेऊन गेली असावी. असे वाटते. // 310 / / DE English:- Ora Demi-goddess must have arrived here and seeing Nal (Who is like Cupid in all respects) must have lifted and taken him to have a jolly good and amorous time with him. मराठी: EE सेवभूस्तद्वनं तेऽमी, शाखिनस्ते शिलोच्ययाः॥ . स एकोनयनानन्दी, नलो नालोकयते पुनः॥३११॥ AGE अन्वय:- सैव भूः तद्वनं अमी ते शाखिन: ते शिलोच्चया: पुन: नयनान्दी स एक: नल: न आलोक्यते॥३१॥. विवरणम् :- सा एव भूः पृथ्वी अस्तिा तद् एव वनम् अस्तिा अमी ते शाखा: येषां सन्ति इति शाखिन:ते वृक्षाः। ते शिलानाम् उब्वयाः राशय: शिलोच्चया: शिलाराशय: पर्वता: सन्तिा किन्तु नयने आनन्दयति इत्येवंशील: नयनानन्दी स एक: नल:न आलोक्यते। न दृश्यते॥३१॥ सरलार्य :- सा एव पृथ्वी अस्ति। तद् एव वनम् अस्ति। अमी ते वृक्षाः सन्ति / ते एव पर्वता: सन्ति। किन्तु नवनान्दी सः एक: नलः न निरीक्ष्यते // 311 // P.PAr Gunatnasur
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy