SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ d ee ONSTIPARISHASURTAsususanam श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sensesaasusensusarSun છે ગુજરાતી:- તે જ આ ભૂચિ છે, તે જ આ વન છે, તે જ આ વૃક્ષો છે તથા તે જ આ પત્થરના ઢગલા પડ્યા છે પરંતુ અાંખોને આનંદ | ઉપજાવનાર તે એક નલરાજા જ (અહી) જોવામાં આવતા નથી.૩૧૧ नहिन्दी :- वही यह भूमि है, वही यह वन है, वही ये वृक्ष है तथा वही पत्थर के ढेर है परंतु आँखो को आनंद देनेवाले एक नलराजा ही यहाँ दिखाई नहीं दे रहे हैं।॥३११॥ अमराठी:- तीच ही भूमि आहे, तेच हे वन आहे, तेच हे वृक्ष आहेत. तेच पर्वत आहेत. परंतु डोळ्यांना आनंद देणारा केवळ एक म नलराजाच दोघे दिसत नाही. // 311|| English :- She then says that the ground, the forest and the clouds (made of stones) are all the same. But King Nal, whose presence gives pleasancy to the eyes, is not present here. MP595 क इत्यनल्पविकत्पौषव्याकुलालोकयदिश:॥ प्रियमप्रेक्ष्य च क्वाऽपि, स्वप्नार्थ पर्यभावयत् // 312 // अन्वय :- इति अनलपविकल्पौघव्याकुला दिश: आलोकयत् क्याऽपि प्रियम्अप्रेक्ष्य स्वप्नार्थ पर्यभावयत् // 12 // विवरणम् :- इति एवं नाल्पा: अनल्या: अनल्याश्च ते विकल्पाश्चअनल्पविकल्या: अनल्पविकल्पनाम् ओघ: समूहः अनल्पविकल्पौषः अनल्पविकल्पौधेन व्याकुला विहला अनल्पविकल्पौघव्याकुलासा दमयन्ती दिश: आलोकयत् परं क्वापि कुतः अपि प्रियं नलंन प्रेक्ष्य अप्रेक्ष्य स्वप्नस्य: स्वप्नार्थ: तं स्वप्नार्थ पर्यभावयत् व्यचारयत् // 312 // भारलार्य :- इति अनल्पविकल्पोपव्याकुला दमयन्ती दिशः निरक्षत क्वाऽपिच प्रिवं नलम् अनालोक्य स्वप्नार्थव्यचारवत्। इत्येवमनेकै: ___विकल्पैः व्याकुला दमयन्ती इतस्ततः दिश: अवलोक्य प्रियं नलं नाऽपश्यता तदा सा दृष्टस्य स्वप्नस्य अर्थ व्यचारयत्।।३१२॥ વિજાતી:- એવી રીતે અનેક પ્રકારના વિકલ્પોના સમૂહથી ગભરાયેલી દમયંતી બધી દિશાઓ તરફ જેવા લાગી, પરંતુ કયાંય પોતાના સ્વામીન ન જેવાથી તે અનનો અર્થવિચારવા લાગી, ૩૧૨ના Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy