________________ - - AMRPATRINANGIPRABASEARCीजयशेखरसूरिविरचितं श्रीतलवषयन्तीकरित्र BARREARRAHASRARRIANARAwant h English :- She wonders that her husband who she loved more than her own life has abandoned her in such a cruel way, signifies that she is a big sinner and even the Gods have shown a wrathful displeasure towards her. यदिवा यदि मर्यादां, मुश्वब्धिः कदाचन। भुश्चेवेत्कौमुदीमिंदुस्तदा मुछेत्रलोऽपि माम् // 308 // अन्यथ:- यदिवा यदि कदाचन अधि: मर्यादां मुञ्चेत् चेत् इन्दुः कौमुदीं मुभेत् तवा नल: अपि मां मुश्चेत् // 30 // C विवरणम् :- यदिवा अथवा यदि कदाचन अब्धि: आप: पीयन्ते यस्मिन् इति अग्भिः सागरः मर्यावां सीमां मुश्चेत् त्यजेत् चेत्, इन्दुः " चन्द्र: कौमुदी ज्योत्स्ना चन्द्रिकां मुश्चेत् त्यजेत् तदा नल: अपि मां मुञ्चेत् // 308 // सरलार्थ :- अथवा यदि कदाचन सागरः सीमां त्यजेत् चेत् चन्द्रः चन्द्रिका त्यजेत् तदा बलः अपि मां त्यजेत्॥ यथा सागरः मर्यादां न त्यजति / चन्द्रः चन्द्रिकां न विजहाति / तथा नल: अपि मां त्वक्तुं न शक्नोति // 308 / / જે ગુજરાતી:- અથવા જે મહાસાગર કદાચ મર્યાદા મૂકે અથવા ચંદ્રએ કદાચ ચાંદનીને છે, તો આ નલરાજ પણ મારો તાગ કરે. 13000 हिन्दी:- अथवा कदाचित् महासागर अपनी मर्यादा छोड देया चंद्र चांदनीको छोड़ दे तो नलराजा भी मेरा त्याग कर सके। // 308 // मराठी :- किंवा जर महासागर आपती मर्यादा सोहील. चन्द्र चांदणीचा त्याग करील तरच नलराजा सुब्दा माझा त्याग करील. ||308 // English :- Or just if an ocean can crose its limts, or just if the moon can forsaked its own light then same way Damyanti says that King Nal too can abandon and desert her. 骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗發