________________ PRATARAressीजणशेञ्चल्यानिनिचिनं श्रीनालन्दशन्तीसरित्राय AAHARASHARASINE अन्यदा समुपादाय, प्राभृतानि बहूनि सः॥ कूबरं कोशलाधीशं, गत्वानर्च नलानुजम् // 559 // अन्वय:- अन्यवा स: बहूनि प्राभृतानि समुपादाय नलानुजं कोशलाधीशं कूबरं गत्वा आनर्च // 559 // विवरणम् :- अन्यवा एकस्मिन् दिने स: वसन्तसार्थेश: बहूनि प्राभृतकानि उपायनानि वस्तूनि समुपादाय गृहीत्वा अनुजायते इति अनुजः।नलस्य अनुज: नलानुज: तं नलानुजम् / कोशलाया: अधीश: कोशलाधीश:तंकोशलाधीशंकूबरंगत्या आनर्च पूजयामास // 55 // सरलार्य :- एकस्मिन् दिने स: वसन्तसार्धेश: बनि प्राभृतकानि समुपादाय नलानुजं कोशलापीशं बरं गत्वा आनर्च // 559 / / ગજરાતી:- પછી એક દિવસ પાણી ભેટો લઈને તે વસંત સાર્થવાહ કોશલા નગરના સ્વામી કુબર રાજા પાસે જઈને નલરાજાના હાના ભાઇ એવા તેની સેવા કરવા લાગ્યો. પપલા हिन्दी :- फिर एक दिन बहुत सारी भेट-सौगाद लेकर वह वसन्त सार्थवाह कोशला नगर के स्वामी नलराजा के छोटे भाई कूबर राजा के पास जाकर उनकी सेवा करने लगा॥५९६|| मराठी :- नंतर एक दिवशी खूप उपहार घेऊन तो वसंत सार्थवाह कोशल नगराचा स्वामी, नलराजाचा लहान भाऊ कुवर याच्याकडे गेला व त्याने बराचा सत्कार केला. // 558 // English - Then one day the chief Vasant taking many gifts along with him went to the city of Koshala and served King Kubar wholeheartedly as he was the younger brother of King Nal. P.P.AC. Gunratnasun M.S. Jun Gun Aaradhak Trust