________________ SPORNarrassetreate श्रीजणशेस्वारसूरिशिरथिनं श्रीनलदमयन्तीयरित्रण Patreeseveodesdatestantaswetan ततस्तत्रत्यलोकेन, गुरुभिश्च कथश्चन / / प्रबोध्य सप्तरात्रेण, भोजितोऽष्टमवासरे॥५५८॥ अन्यय :- ततः तत्रत्य लोकेन गुरुभिः च कथञ्चन सप्तरात्रेण प्रबोध्य अष्टमवासरे भोजितः // 558 // विवरणम:- ततः तदनन्तरं तत्रभवः तत्रत्यः / तत्रत्यश्चासौ लोकश्च तत्रत्यलोकः तेन तत्रत्यलोकेन जनेन गुरुभि: च कथञ्चन सप्तानां रात्रीणां समाहारः सप्तरात्रं तेन सप्तरात्रेण प्रबोध्य बोधं प्राप्य अष्टमश्चासौ वासरश्च दिवसश्च अष्टमवासरः, तस्मिन् अष्टमवासरे अष्टमदिवसे भोत्रितः॥५५८॥ सरलार्थ :- ततः तत्रत्यजनेन गुरुभिः च कधश्चन सप्तरात्रेन प्रबोध्य अष्टमवासरे भोजितः।।५५८॥ ગુજરાતી - પછીતના લોકોએ અને ગુરુમહારાજે ઘણા પ્રયાસે સાત રાત્રિ બાદ સમજાવીને આઠમે દિવસે તેને ભોજન કરાવ્યું. 558 हिन्दी :- फिर वहाँ के लोगों ने और गुरुमहाराज ने बहुत प्रयासों से सात रात्रि के पश्चात समझा बुझाकर आँठवे दिन उन्हे भोजन कराया।।५५८॥ मराठी:- नंतर तेथील लोकांनी आणि गुरुमहाराजांनी मात रात्री त्याला खूप समजावून सांगितले व आठव्या दिवशी त्याला जेवण करविले. FEFFEREYFFFFESELFIENFIE English - Then the people and the high-priest coaxed him up for seven days and on the eight day made him to have his food. ,