________________ oKePsssssessedeposiegesdoies(श्रीणयशखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SiesebageshwetarvsaheNAPATY 9 सोऽपि तस्मै तवा तुष्ट-स्तैस्तैर्दिव्यैरुपायनैः॥ तमेव तापसपुरे, स्थापयामास भूपतिम् // 560 // अन्यय :- तवा तैः तैः दिव्यैः उपायनैः तस्मै तुष्टः सः अपि तापसपुरे तम् एव भूपति स्थापयामास // 560 // विवरणम:- तदा तस्मिन् समये तैः तैः दिव्यैः उपायनैः प्राभृतकैः तस्मै तुष्टः प्रसन्न: स; कूबरनृपः अपि तापसानां पुरं तापसपुरं तस्मिन् तापसपुरे तम् एव वसन्तसार्थेशम् एव भुवः पतिः भूपतिः तं भूपतिं नृपं स्थापयामास अस्थापयत् // 560 // सरलार्य :- तस्मिन् समये तै: तैः दिव्यैः उपहारः तस्मै प्रसन्न: स: बर: अपि तापसपुरे तं वसन्तसार्थवाहम् एव नृपम् अस्थापवत्। नृपं चकारा॥५६॥ ગજરાતી:-તે વખતે તે ઉમદા ભેટોથી ખુથી થયેલા તે કબરરાજએ પાણ તે વસંત સાર્થવાહને જ તે તાપસનગરમાં રાજ તરીકે स्थापना . // 56 // दी :- उस वक्त दिव्य भेटों से खुश हुए उस कूबरराजाने वसंत सार्थवाह को ही तापसनगर में राजा के रूप में स्थापित किया। // 560 // मराठी : तेव्हा त्या त्या दिव्य अशा भेटवस्तूंनी तो कवर राजा वसंत सार्थवाहावर खूप प्रसन्न झाला आणि त्याने वसंत सार्थवाहालाच तापसपुर नगरात राजा बनविले.॥५६॥ English :- Kubar was overjoyed as many gifts were bestowed upon him and he proclaimed, the chief Vasant, as the King of Tapaspur.