________________ SRAMPREMISARSseaszsards श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sansistasveedeesaabesanga24 अथ प्रवर्धमानासौ, राजलोकै: कुतूहलात्॥ . भाष्यते मन्मनालापैः, सभायामपि भूभुजः॥१७॥.. अन्धय :- अथ असौ प्रवर्धमाना भूभुज: सभायामपि राजलोकै: कुतूहलात् मन्मनालापैः भाष्यते // 17 // विवरणम् - अथ प्रमर्द्धतेऽसौ प्रवर्द्धमाना दिने दिने वृद्धिमाप्नुवती असौ दमयन्ती भुवं भुनक्ति भुक्ते वा भूभुक् तस्य भूभुज: नृपस्य सभायां अपि राजानः एव लोका: राजलोका: ते: राजलोकैः सभायां वर्तमानै: राजभिः कुतूहलात् कौतूकात् मन्मनाथ ते आलापाश्च मन्मनालापा: तैः मन्मनालापैः मधुरवचनैः भाष्यते उघते // 17 // सरलार्थ :- अनन्तरं दिने दिने प्रवर्षमानाऽसौ दमयन्ती यदा भूभुजः सभायामागच्छत् तदा तत्रापि सा राजलोकैः कुतूहलात्मपुरवचनेः भाष्यते / / 17 / / ગુજરાતી:-હવે દિનપ્રતિદિન વૃદ્ધિ પામતી દમયંતીને રાજ્ય સભામાં પણ સૌ કુતૂહલથી હાલભર્યા વચને બોલાવે છે. ૧થા हिन्दी :- अन (दिनो दिन) बड़ी होती दमयंती को राजसभा के मंत्रीगण कुतूहल से प्यारभरे वचनो से बुलाते हैं // 17 // मराठी:- दिवसेंदिवस मोठी होणाऱ्या दमयंतीला राजसभेतील मंत्रीगण कौतुकाने प्रेमळ शब्दानी बोलवीत होते. // 17 // English :- As the child kept on growing, she won over the hearts of the members of the royal court, who used to talk and greet her in a loving, tender way. निवेश्यतेऽङ्ककपर्यत - मास्यते करपङ्कजे॥ उल्लापनैर्नवनवै - गीयते कलगीतिभिः॥१८॥ आन्बय :- अलपर्यवं निवेश्यते। करपङ्कजे आस्यते। नवनवै: उल्लापन: कलगीतिभि: गीयते // 18 // विवरणम् - अङ्कः एव पर्यः अङ्कपर्यः तं अङ्कपर्यत निवेश्यते उपवेश्यते / करः एव पङ्कजं करपङ्कजं तस्मिन् करपङ्कजे हस्तकमले PRAC Gununua Trmirritatinn i tualANAHAamaalALAIR...