________________ FOROSSRPRISESIVERSISAMSUNBA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NeedevarseseTARTSAnsundaseng आस्यते। नवानि च तानि नवानि च नवनवानि तैः नवनवै: उल्लापन्नः वचन: आलापैः कलाश्च ता: गीतयश्च कलगीतयः ताभिः कलगीतिभिः मधुरगीतैः गीयते // 18 // सरलार्य :- ते राजानः तामढे आसयन् / करकमले उपावेशयन् / नवैः नवै: आलापैः मधुरगीविभिः तामगावन् // 18 // ગજરાતી:-તે દરબારીઓ તેને પોતાના ઉત્સગરૂપી પલંગ પર બેસાડે છે, હાથરૂપી કમળ પર ધારણ કરે છે, તથા નવાનવા મનોહર ગીતો તેને સંભળાવે છે. 18 - हिन्दी :- वेमंत्रीगण दमयंती को अपने गोदरूपीपलंग पर बिठाते हैं, हाथरूपी कमल पर धारण कर नयी नयी मनोहर लोरीयां सुनाते हैं। // 18 // मराठी:- ते राजेलोक दमयंतीला आपल्या उत्संगरूपी (मांडीरूपी) पलंगावर बसवून, (हातरूपी) कमलावर धरून, नवनवीन अंगाई गीत तिच्याजवळ गात असत.।।१८। English - The members were very kind and concerned of Damyanti. They used to make her sleep on their laps folded like a softbed and hold her tenderly in their arms folded like a lotus and sing lalaby's for her. नर्त्यते तालिकातालै - मध्यमाञ्जष्ठवादनैः॥ दोङ्कारोच्चारपादेन, नृत्य नृत्येति बादिभिः // 19 // अन्वय:- तालिकातालैः मध्यमाङ्गुष्ठवादन: दोकारोच्चारपादेन नृत्य नृत्य इति वादिभि: नयते॥१९॥ विवरणम् * तालिकाया: तालानि तालिकातालानितैः तालिकातालैः तालिकाताडनैःमध्यमाच अङ्गष्ठश्चमध्यमाङ्गुष्ठौ मध्यमाङ्गधयोः वादनानिमध्यमाङ्गुष्ठवादनानि तैःमध्यमाङ्गुष्ठवादनैः (चुटकीवादनैः) दोसारमुच्चारयतीति दोहारोच्चारः। दोशारोच्चारचासौ पादश्च दोङ्काराच्चारपाद: तेन दोङ्कारोच्चारपादेन नृत्य नृत्य इति धादिभिः सानयते॥१९॥ Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.