________________ ORDSModpawers wereedev श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SAMSUNeparavarsawarsanarseases सरलार्थ :- तत्र सा राजलोकः तालिकाताहने: मध्यमाष्टवादन: दोड्डारच्चारपादेन नृत्य नृत्य इति वादिभिः नवंते // 19 // ગુજરાતી -થાઈ થઈ...તુનાથી નાચી' એમ બોલતા તે દરબારીઓ તાળીઓના તાલે, તથા વચલી આંગળી અને અંગૂઠા વડે ચીપટી વગાડીને તેણીને નચાવે છે. 19. हिन्दी:... 'थइ, यह, तुनाचा तुनाचा' ऐसा बोलते हुए वे राजलोग तालीओं के ताल बजा कर, और बीच की उंगली और अंगूठे से चुटकी बजा कर उसे नचाते हैं // 19 // मराठी :- 'पड, पइ, तुंनाचा नाचा' असे म्हणत ते राजेलोक टाळ्याच्या तालावर तसेच मपल्या बोटानी आणि अंगठ्यानी चुटकी वाजवीत तिला नाचवीत होते. // 19 // English - They used to clap their hand on a specific rythem and ask her to dance and snapping their fingers used to make her dance. 听听听听听听听听听听听听听听感 इत्थं सौभाग्यवनि:सा, स्वयं सौभाग्यसेवधिः॥ नानाविधाभि: क्रीडाभिः, क्रीड्यते स्म स्मितानना॥२०॥ अन्वय:- स्वयं सौभाग्यसेवधि: स्मितानना सा सौभाग्यवधि: नानाविधाभि: क्रीडाभिः क्रीब्यते स्म॥२०॥ विवरणम् - स्वयं शोभनं भगः यस्य सः सुभगः सुभगस्य भावः सौभाग्यं सौभागस्य सेवधिः निषिः सौभाग्यसेवषिः सौभाग्यनिधान स्मितं आननं यस्याः सा स्मितानना सहासमुखी दमयन्ती सौभाग्य येषां अस्ति इति सौभाग्यवन्तः तैः सौभाग्यवभिः सौभाग्यशालिभि:राजलोकै: नाना विविधा: विधा:यासांता: नानाविधा: ताभिः नानाविधाभि: विविधप्रकाराभिः क्रीडाभिः क्रीब्यते रम्यते स्म॥२०॥ सरलार्थ :- सा दसवन्ती स्वयं सौभाग्यस्य नियिः आसीत् / स्मितानना चाऽभवत् / अत: सा सौभाग्यवद्धिः पुरुषः नानाविधाभिः क्रीडाभिः लीलाभिः क्रीब्यते स्म // 20 // fimalsar Neusercensesensoreogudasenarseus 20 everseasesensusewhendustadasardasRIRI