________________ DrageRINARRANASI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SHRSTANBRTNAMRAPAR , English - Here Kubar was who seemed like fire, out to disgrace his family's prestige by yearning for his brother king Nal's kingdom. And he tried his best to have a look, in the way to bring a downfall on his brother either throught blackmagic or withchcraft. FEESEEEEEEEEEEK गुणिनोऽपि नलस्यासीद, धूतव्यसनदूषणं॥ कलङ्क इव चन्द्रस्य, क्षारत्वमिव वारिधेः॥१५८॥ अन्वय :- चन्द्रस्य कलङ्कः इव, वारिधे: क्षारत्वम् इव, गुणिन: नलस्य अपि घूतव्वसनदूषणम् आसीत् // 158 // विवरणम् :- चन्द्रस्य निशाकरस्य कलङ्कः इव, वारीणि धीयन्ते अस्मिन् इति वारिधिः तस्य वारिधेः समुद्रस्य क्षारस्य भावः क्षारत्वम् इव, गुणा: अस्य सन्ति इति गुणी तस्य गुणिन: नलस्य अपि पूतस्य व्यसनं पूतव्यसनमा धूतव्यसनम् एव दूषणं घूतव्यसनदूषणम् आसीत् // 158 // सरलार्य :- यथा चन्द्रस्य कलङ्कः, वारि: क्षारत्वम् दूषणमस्ति / तथा गुणिनः नलस्व अपि प्तव्यसनपणम् आसीत्।।१५८॥ ગુજરાતી :- ચંદ્રના કલંકની પેઠે, તથા મહાસાગરની ખારાશની પેઠે ગુણવાન એવા નલરાજમાં પણ જુગાર રમવાના વ્યસનનું મોટું દૂષણ હતું.a૧૫૮ हिन्दी :- चंद्र के कलंक समान तथा महासागर की क्षार के समान, गुणवान ऐसे नलराजा में भी जुआ खेलने के व्यसन का बडा दोष था। मराठी:- चन्द्राला कलंकाचे व महासागराला खारटपणाचे क्षण आहे. त्याप्रमाणे गुणवान नलराजाला यत खेळण्याचा वाईट नाद होता. // 158 // English :- Just as there are stains on the moon and the sea water is salty, in the same way King Nal after being a King of ample qualities he still had a bad quality of gambling. SURESS REFEREYEEEEEEEEE