SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ORM ATINETRAINRITERed श्रीजयशेखरसूरिविरचितं श्रीनलक्षणयन्तीच्चारित्राम् PSPSessodeseesertivsentestateag English :- Then just as Damyanti is one wife of one husband in the same way the universal monarch King Nal them started to endure the weight of the Bharatschetra. Therfore he after the half of the Bharatschetra, started to rule the land peacefully. कूब्बरस्तु कुलाङ्गारो, राज्यलिप्सुनलस्य सः॥ अधीतशाकिनीमन्त्र, इवास्थात् छलवत्तदृक् // 157 // अन्धय :- किन्तु कुलाजार: स: कूबर: नलस्य राज्यलिप्सुः अधीतशाकिनीमन्त्र इव छलदत्तदृक् अस्थात् // 157 // विवरणम् :- किन्तु कुलस्य अङ्गार-कुलाजारः कुलकलङ्कःस: कूबर: नलस्य, लन्धुम् इच्छु: लिप्सुः। राणस्य लिप्सुः राज्यलिप्सुः राज्यं ग्रहीतुकामः, शाकिन्या: मन्त्र:शाकिनीमन्त्रः अधीत: पठित:शाकिनीमन्त्र:येनस: अधीतशाकिनीमन्त्रः इव छले एव पत्ता दृक् येन सः छलदत्तदृक अस्थात् // 17 // सरलार्थ :- कुलाहारः स बर: नलस्य राज्यं लब्युमैच्छत्। तेन सः यथा अधीतशाकिनीमन्त्र: नरः छलेषु एव दत्तरष्टिः वर्तते तथैव नले छलदत्ताष्टिः अस्थात्।।१५७|| ... ગુજરાતી:- પરંતુ કુળમાં અંગારા સરખોને કુબર નલરાજાનું રાજ્ય છીનવી લેવાની અભિલાષા કરવા લાગ્યો, તથા શાકની સબંધી મંત્રના અભ્યાસીની પેઠે કંઈક છલકપટ શોધવા પર જ દષ્ટિ રાખવા લાગ્યો. 15 हिन्दी :- लेकिन कुल में अंगारे के समान वह कुबर नलराजा का राज्य हडपने की अभिलाषा करने लगा, और शाकिनीसंबंधी मंत्र के अभ्यासी के समान कोइ छलकपट ढूँढने के लिए दृष्टिं रखने लगा / / 157|| मराठी:- परंतु कुलकलंक कुबर नलराजाचे राज्य प्राप्त करण्याच्या इच्छेने,आणि शाकिनीमंत्राचा अभ्यास केलेला मनुष्य ज्याप्रमाणे छल-कपट करण्याकडेच रष्टि लावतो. त्याप्रमाणे नलराजाकडे छल-कपट रष्टीने पाहू लागला. // 157|| PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy