________________ QUONG SARSINHARISHARANASTHAARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRIResusususnRISRRIANARASIYA विजिगीषुस्ततो राज्यं, कूबरो नूनमन्वहं॥ मायया रमयामास, देवनै—तकारवत् // 159 // अन्यय:- तत: राज्यं विजिगीषु: कूबर: नूनम् अन्यहं मायया देवन: घूतकारवत् मयामास // 159 // विवरणम् :- तत: तवनन्तरं राज्यं विजेतुम् इच्छु: विजिगीषु: कूबर-नूनम् बत अन्यहं प्रत्यहं मायया कपटेन देवनैः पाशैः घूतं करोति इति घूतकार: घूतकारेण तुल्यं घूतकारवत् रमयामास अरमयत् // 15 // सरलार्थ :- तदनन्तरं राज्यं विजेतुम् इच्छु: बरः ननम् अन्वहं कपटेन पासै: यूतकारवत् अरमवत् // 159|| ગુજરાતી:- પછીનલરાજાનું રાજ્ય જીતી લેવાની ઇચ્છાવાળો બર કપટકિયાથી પાસાઓ વડે જુગારીની પેઠે તેની સાથે જુગાર २मा बायो.॥१५॥ हिन्दी :- फिर नलराजाका राज्य जीतने की इच्छा से कुबर कपट से पासे फेंक कर जुआरी की तरह उसके साथ जुआ खेलने लगा मराठी :- नंतर नलराजाचे राज्य जिंकण्याची इच्छा करणारा कुबर खरोखर नेहमी कपटाने फासे टाकून जुगान्याप्रमाणे नलराजाशी जुगार खेल् लागला. // 159|| English - Then his brother Kubar, with the sly desire of taking over the kingdom started to gamble with his brother by throwing the dice as a profssional gambler. क्रीडतोश्चानयोर्नित्य-मभूदोलास्थवज्नयः॥ मणिर्डमरुकस्येव, काकस्येवाक्षिगोलकः // 16 // अन्धय:- डमरुकस्य मणि: इव, काकस्य अक्षिगोलक: इव, नित्यं क्रीडतो: अनयो: जय: दोलस्थवत् अभूत।।१६०॥ विवरणम :- यथा डमरुकस्य मणि: कदाचित् इत:कदाचित् च ततः भवति। यथा च काकस्य अण:गोलक: अक्षिगोलक: कदाचित इत: कदाचित् ततः भवति। यथा च दोलायां तिष्ठन् नरः कदाचित् इत: कदाचित् च तत: भवति तथैव धूतं क्रीडतोः नलकूबरयो: जय: अपि कदाचित् नलं प्रति कदाचित् च कूबरम् प्रति अभवत् // 16 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust