________________ ARNAGORNARSANCEBus@ouse श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् BAROBARABANARASRARIela English:- In this way after having heard the taunts and tortuous discourse of the messenger, the King was wild with anger and he came to the messenger and told him that he will give a reply to the query only when King Nal arrives there. ELEASESSESEARNE - प्रत्यागत्य ततो दूतः, कोशलाधिपते: पुरः॥ उक्तिप्रत्युक्तिकां सर्वा, तामावेदयति स्म सः॥१३६॥ म अन्वय :- तत: स: दूत: प्रत्यागत्य कोशलाधिपतेः पुर: तां सर्वाम् उक्तिप्रत्युक्तिका आवेदयति स्म // 136 // विवरणम् :- तत: तत्पश्चात् स: दूत: सन्देशवाहक: प्रत्यागत्य कोशलाया: अधिपति: कोशलाधिपति: तस्य कोशलाधिपते: पुरः अग्ने तां सर्वाम् उक्तिश्च प्रत्युक्तिश्च यस्यां सा उक्ति प्रत्युक्तिका ताम् उक्तिप्रत्युक्तिकां वचनप्रतिवचने, आवेदयति स्मन्यवेदयत् पसरलार्थ :- ततः सः दूतः प्रत्यागत्य कोशलाधिपतेः पुरः तां सर्वाम् उक्तिप्रत्युक्तिकां निवेदयति स्म / / 136 / / be ગુજરાતી અર્થ:-પછીતેદત પાછા આવીને કોશલાનગરીના અધિપતિ એવાનલરાજાની પાસે તે સઘળા પ્રશ્નોત્તરો કહી સંભળાવ્યા. // 13 // र हिन्दी :- फिर उस दूत ने वापस लोट कर कोशला नगरी के महाराज नलराजा के पास वह सब वृत्तांत कहकर सुनाया॥१३६।। मराठी :- . नंतर त्या दूताने परत येऊन कोशलाधिपति नलराजाजवळ तो सगळा प्रश्नोत्तरात्मक वृत्तांत ऐकविला. // 136 / / English :- Then the messenger, having returned back to Koshala, narrated the happenings in detail to King Nal. ततोऽभिषेणयामास, सर्वसैन्येन तं नलः॥ . हस्त्यश्वरथपादाति - कम्पिताशेषभूतलः // 137 // अन्वय :- तत:हस्त्यश्वरथपादातिकम्पिताशेषभूतल: नल: सर्वसैन्येन तम् अभिषेणयामास // 137 // 骗骗骗嗡嗡嗡明骗骗骗骗骗骗骗骗骗骗“敬