________________ Dome ARSASARASHTRAIRSANARAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sensureARANARAN29 विवरणम् :- ततः तदनन्तरं हस्तिनश्च अश्वाश्चरथाश्च पादातयश्च एतेषां समाहारः हस्त्यश्वरथपादातमा हस्त्यश्वरथपादातेन कम्पितं हस्त्यश्वरथपादातिकम्पितमा हस्त्यश्वरथपादातिकम्पितम् अशेष भूतलंयेनस: हस्त्यश्वरथपादातिकम्पिताऽशेषभूतल:नल: सर्वच तत् सैन्यं च सर्वसैन्यं तेन सर्वसैन्येन तम् अभिषेणयामास अतिचक्रामा।१३७॥ सरलार्य :- ततः हस्त्यश्वरथपादाति-चतुरङ्गसैन्येन अशेषभूतलं कम्पयन नलनृपः सर्वसैन्येन सह तम् अतिचक्राम / / 137|| છે કે ગુજરાતી અર્થ:- પછી હાથી, ઘોડા, રથ તથા પાયદળથી ધરતી કંપાવતા નલરાજાએ પોતાના) સર્વ સૈન્ય વડે તે કદંબરાજ પર भयो @. // 17 // र हिन्दी :- फिर हाथी, घोडा, रथ और पेदल से समस्त पृथ्वी का तल कंपित करनेवाले नलराजा ने (अपने) पूरे सैन्य के साथ उस - कदंबराजा पर आक्रमण किया॥१३७॥ मराठी:- नंतर हत्ती, घोडे, रव आणि पायदळ अशा चतुरंग सैन्याने सर्व पृथ्वीला कंपित करणाऱ्या नलराजाने आपल्या चतुरंग सैन्यासह कदंब राजावर आक्रमण केले. / / 137|| 29 English :- Then King Nal attacked King Kadam with elephants, horses, chariots and army on foot, which shook the ground when they ran. अथ राम इवामर्षान्नलस्तक्षशिलापुरी॥ लामिव कपिव्यूहैररुणन्निजसैनिकैः // 138 // र अन्वय :- अथ यथा राम: अमर्षात् कपिव्यूहै: लङ्काम् अरुणत् तथा नल: निजसैनिक: तक्षशिलापुरीम् अरुणत्॥१३८॥ विवरणम् :- अथ अनन्तरं यथा राम: दाशरथि: अमर्षात् क्रोधात् / कपीनांव्यूहा: समूहा: कपिव्यूहा: तैः कपिव्यूहै: कपिवृन्दैःलताम् अरुणत् / तथैव नल: अमर्षात् / निजस्य सैनिका: निजसैनिका: तैः निजसैनिक: स्वबलैः तक्षशिलापुरी नगरीम् अरुणता न्यरुणत्॥१३८॥ OxDowwesemsAppenses RSupe127 P.P.AC. Gunratnasuri M.S. dresponsengemesedTRO4 Jun Gun Aaradhak Trust