________________ OwaisoHANIASISEASINARISHAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् saodasenSINGERPRINTPSANNARENA सरलार्थ :- अध क्रोधात् यथा रामः कपिसम्है: लङ्काम् अरुणत् / तवैव नलः स्वसैनिकै: तक्षशिलानगरीम् अरुणत् / / 138 // ગજરાતી અર્થ :- પછી કોધથી રામચંદ્રજીએ વાનરોના સૈન્ય વડે જેમ લંકાને ઘેરી હતી, તેમ નલરાજાએ પોતાના સૈન્ય દ્વારા - તક્ષશિલા નગરીને ઘેરો ઘાલ્યો..૧૩૮. हिन्दी :- फिर क्रोध से रामचंद्रजी ने वानरो के सैन्यो से जैसे लंका को घेरा था, उसी प्रकार नलराजा ने अपने सैन्य से तक्षशिला नगरी को घेर लिया। // 138 // . . मराठी :- जंतर ज्याप्रमाणे प्रभु रामचंद्राने वानरांच्या सेनेने लंकेला वेढा दिला त्याप्रमाणे त्या नलराजाने आपल्या सैन्याकरदी तक्षशिला नगरीला वेढा दिला.||१३८॥ English :- Then as Ramchandra had surrounded Lanka with his army of monkeys with rage, in the same way, King nal surrounded Taxshila with his huge army. . दूतेनोचे कदम्बश्च, भवाद्यापि ममानतः॥ स्वप्रियाणामकालेऽपि, न वैधव्यचिकीर्यदि॥१३९॥ अन्वय:- तत: दूतेन कदम्ब: ऊघे यदि भवान् अकाले अपि स्वप्रियाणां वैधव्यचिकी:न, तर्हि अद्यापि मम आनत: भव // 139 // विवरणम् :- तत: नलदूतेन कदम्ब: ऊचे बभाये। यदि भवान् न काल: अकाल: तस्मिन् अकाले असमये एव, स्वस्य प्रिया: भार्याः स्वप्रिया: तासां स्वप्रियाणां निजपत्नीनां, विगत: धव, यासां ता: विधवा: विधवानां भाव: वैधव्या वैधव्यं कर्तुम् इच्छति इति वैधव्यचिकी; न अस्तिा तदा अधापि मम पुरत: आनत: नमः भव // 139 // सरलार्थ :- तत: नलदतेन कदम्ब बभाषे यदि असमये एव अकाले एव भवान् निजपत्नीनां वैषव्यं न चिकीर्षति तदा अयापि मम पुरतः नम्रः भव / / 139 / / ગુજરાતી અર્થ:- પછી તેનલરાજાએ) કદંબરાને દૂત મારફતે કહેવડાવ્યું કે, જે અકાલે પણ પોતાની રાણીઓને વિધવાપણું આપવાની મારી ઇચ્છા ન હોય તો હવે ૫ણ (આવીને) તું મને નમ. 139 听听听听听听听听听听%%%%%