________________ SANSKRIPATHASARAVARTANTadश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Ressage PP हिन्दी :- फिर (नलराजाने) कदंबराजा को दूत के साथ कहलवाया कि, जो अभी भी स्वयं की राणीओं को विधवा करने की तेरी इच्छा नही हो तो अभी भी तु मेरे सामने आकर झुक जा॥१३९॥ मराठी :- नंतर नलराजाने दतामार्फत कदंबराजाला संदेश पाठविला की, जर तुला अवेळीच आपल्या राण्यांना विधवा बनवावची . इच्छा नसेल तर त् अनसुदा माझ्यासमोर नमुन जा. मला शरण ये. // 139 / / English - Then King Nat send a message to king Kadam asking him that if he doesn't want to make his queens, widows, then he can still come and bow down. कदम्ब: स्माह किं बाल:, किमुन्मत्तो नलस्तव।। वेत्ति वैरिभुजङ्गोघ-गरुत्मन्तं न मामपि // 14 // अन्वय :- कदम्ब: आह स्म किं तव नल: बाल: अस्ति / उन्मत्तः अस्ति / येन वैरिभुजङ्गौघगरुत्मन्तं माम् अपि न वेत्ति // 14 // विवरणम् :- कदम्ब: आह ब्रवीति स्म- किं तव नल: बाल: मूर्ख: उन्मत्त: मदयुक्त: वा अस्तिा येन वैरिण:शत्रवः एव भुजङ्गा: सर्पाः वैरिभुजाः / वैरिभुजङ्गानाम् ओघ: समूहः वैरिभुजौघः। वैरिभुजङ्गौघस्य गरुतमान गरुडः तं वैरिभुजौघगरुवमन्तं माम् अपि “अहं वैरिभुजङ्गानां हन्ता गरुत्मान् गरुड: अस्मि" इति स:नवेत्ति किम् // 14 // सरलार्थ :- कदम्ब: ब्रवीति स्म - किं तव नल: मुख: उन्मत्तः वा अस्ति / येन अहं वैरिभुजाना हन्ता गरुहः अस्मि इति सः न वेत्ति . किम् / / 140 / / ગુજરાતી :- (મારે) કદંબરાજાએ (તે દૂતને કહ્યું કે, તારો મુર્ખ અને ઉન્મત્ત નલ, વેરીઓરૂપી સર્ષો વચ્ચે ગરુડ સરખા એવા મને शुं (Y) नथीभगतो? ||140 // हिन्दी :- (तब) कदंबराजाने (उस दूतसे) कहा कि, तेरा मूर्ख और उन्मत्त नल, दुश्मनों के समान सर्प के समूह के बीच गरुडसमान मुझे क्या (अभी तक) नही जानता? // 140 // Arresposarsawa Nareedevdesorsarysear 129 passesseursdasesasrae loan to P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust