SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ DONGERTAINManason श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NARENTINBORRISTIANSPIPEDIA Saathi मराठी :- तेव्हा कदंबराजा ताला म्हणाला- काय तुझा राजा नल मुर्ख आणि उन्मत्त आहे? की, जो मी शत्रुरूपी सापांना ठार मारणारा गरुड आहे. हे जाणत नाही? / / 140 / / English :- King Kadam send a mssage to King Nal that he was fanatic and was demented, who still did not understand that he and his army he was a large vulture who can devour them who are mere shakes to him, in no time at all. मन्त्रिणोऽपि न किं तस्य, सन्ति केऽपि विवेकिन:॥ अविमृष्टमिदं कुर्वन्, निषिद्धो नैषधिर्न यैः // 14 // अन्याय :- किं तस्य केऽपि विवेकिन: मन्त्रिण: अपि न सन्ति। यैः इदम् अविमृष्टं कुर्वन् नैषधि: न निषिद्धः॥१४॥ विवरणम् :- किं तस्य समीपे के अपि विवेकः येषाम् अस्ति इति विवेकिन: सदसद्विवेकशालिन: मन्त्रिण: सचिवा: अपिन सन्ति। यैः इदम् अविमृष्टम् अविचारितं कर्म कुर्वन् निषधस्य अपत्यं पुमान् नैषधिः, नल: न निषिद्धः न निवारितः। सरलार्थ :- किं तस्व केऽपि विवेकिनः सचिवा: अपि न सन्ति ? यैः इदम् अविचारितं कर्म कुर्वन् नल: न निषिदः / / ગુજરાતી :- શું તેની પાસે કોઈ એવા વિવેકી મંત્રીઓ પણ નથી કે જેઓએ નલરાજાને આવું વગરવિચાર્યું કાર્ય કરતાં અટકાવ્યો नलि? // 141 // हिन्दी:. क्या उस के पास ऐसा कोई भी विवेकी मंत्री नही, जो नलराजा को ऐसा अविचारी कार्य करने से रोक सके? // 14 // मराठी :- काय त्याच्याजवळ एकही असा विवेकी मंत्री नाही, जो नलराजाला असे अविवेकी कार्य करण्यापासून परावृत्त करू शकतो? ||141 // English:- He asked if King Nal had no brillant ministers to advise him from taking such an implicit and tyrannical decision.. 卐FFERSE E FORE
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy