________________ AKOSHIANRARINAASANSATIRSAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् seaseseseamSUBSursuesdee हुँ विज्ञातं स निर्विण्णो, नैषधिर्जीविताद् ध्रुवं / तहत व्रज सद्योऽहमेताऽस्मिरणलम्पटः // 142 // अन्धक्ष:- हविज्ञातम्। सः नैषधि: जीविताद् ध्रुवं निर्विण्णः। तद् दूत ! व्रज। अहं सध: रणलम्पट: एतास्मि // 14 // - विवरणम् :- हुं विज्ञातम् / बुद्धम् / स: निषधस्य अपत्यं पुमान् नैषधि: नलनृपः जीविताद् जीवनात् ध्रुवं निश्चितं निर्विण्ण: खिन्न: विषण्णः अस्ति। इति प्रतीयते / तद् तेन कारणेन हे दूत | सन्देशवाहक/ त्वं ब्रज गच्छ। अहं सधः शीघ्रं झटिति रणे - लम्पट: रणलम्पट: रणानुरागी युद्धं कर्तुम् एतास्मि आगन्तास्मि // 142 // सरलार्य :- हंज्ञातम्। सः नलनृपः जीवनात् निश्चितं खिन्नः ! तेन कारणेन हे दत! त्वं गच्छ। अहं शीघ्रं रणानुरागी आगन्तास्मि॥ ગજરાતી :- અરે! હવે મને ખબર પડી કે, તે નલરાજ ખરેખર (પોતે) જીવનથી કંટાળી ગયો લાગે છે. માટે હે દતાતું જ અને યુદ્ધથી એવો હું હમણાં જ લડવા માટે તૈયાર થઈને આવું છું ૧૪રા हिन्दी :- अरे! अब मुझे पता चला कि, वह नलराजा सचमुच अपने जीवन से त्रस्त लगता है। हे दूत | जाओ, युद्धप्रेमी ऐसा मैं अभी युद्ध करने के लिए तैयार होकर आता हूं // 142 // मराठी:- अरे। आता मला कळले की, नलराजा आपल्या जीवनाला खरोखरच कंटाळला आहे, हे दृता। त्जा, बुब्दप्रेमी असा मी आता वुद्ध करण्यासाठी तयार होऊन येत आहे.||१४२।। English :- King Kadam tells King Nal that now he come to know that King Nal is tried of his life, So he tells the messenger to go and tell King Nal that he being a lover of war, is ready to have a war with him. . श्रुत्वा दूतात्कदम्बोक्तं, तदहशारदुर्धरम्॥ नल: संवर्मयामास, युद्धश्रद्धालुसैनिकः॥१४३॥ अन्वय :- दूतात् तद् आहङ्कारदुर्धरं कदम्बोक्तं श्रुत्वा युद्धश्रद्धालुसैनिक: नल: संवर्मयामास // 143 // IP.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust