________________ ORDERedevgnose श्रीजयशेखरमूरिविरचितं श्रीनलदमयन्तीचरित्रम SCRAPargnageीधी अथ निर्धातयक्रैस्तैः स्नेहात् प्रादुःकृतं मिथः / . सुखदुःखं निजं सर्व निधानमिव सश्चितम् // 617 // अन्यय:- अथ निर्धीतवक्त्रः तैः स्नेहात् सश्चितं निधानम् इव निज सर्व सुखं दुःखं मिथः प्रायु:कृतम् // 17 // विवरणम् :- अथ अनन्तर निर्धीतानि प्रक्षालितानिषत्राणि मुखानिये:तैः निर्धातवः प्रक्षालितमुखैःतः स्नेहात प्रेमभराव सन्धित सहीत निधानं व्यनिधिः शब निज सुखं थःखं च एतयोः समाधारः सुखवुःख मिथः अन्योन्य प्रायःकृतम् आविष्कृतम् / ते सर्वे मुखानि प्रक्षाल्य परस्परं सुखदुःखम् अकषयन् // 617 // 'सरलार्य :- अनन्तरं ते सर्वे मुखानि प्रक्षाल्य प्रेम्णा परस्पर सुखदुःरवम् अकथयन् / / 17 / / ગજરાતી:- પછી તેઓએ બુખ ધોઈ નાખીને સ્નેહથી પરસ્પર, એકઠાં કરી રાખેલાનિધાનની પેઠે પોતાનું સઘળું સુખદુ:ખ પ્રગટ पु.॥११७॥ हिन्दी.-' फिर उन सबने मुंह धोकर, परस्पर स्नेह से संचित निधान के समान सुखदुःख को प्रगट किया। // 617 // मराठी:- मंतर त्या सर्वानी तोंड धुतले आणि साठवून ठेवलेले पन जसै प्रेमाने प्रकट करावे. त्याप्रमाणे त्यांनी मोठया प्रेमाने आपले सुखदुःख परस्परांना सांगितले. // 617|| YEESENSEE English - Then after having washed their face well, they began talking to each other about their Joys and woes, just as one distributes wealth(that was kept hoared) In a loving manner. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust