________________ ORTERSNBoard NRBIANBHAJश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BossnRIBadisodenguedMSMNA किञ्च भैमी समालोक्य धारालेरश्रुभिस्तदा! . भुवं वर्षास्विवाकार्षीत् पशिलामग्विलो जनः // 616 // अन्वय:- किं च तथा अखिल: जन: भैमी समालोक्य वर्षासु इव धाराले: अश्रुभिः भुयं पशिलाम् अकार्षीत् // 616 // विवरणम् :- किं च तदा तस्मिन् समये अखिल: सर्वः जनः लोक: श्रीमस्यापत्यं स्त्री भैमी, तां भैमी वमयन्ती समालोक्य संदृश्य यथा मेघ: वर्षासुधारालैःजलैः भुवं पडिलांपाङ्गयुक्तां करोति तथा धारालैः धारावद्भिः अश्रुभिः भवं भूमिं पडः अस्यासम्जातः इति पजिला, तां पक्षिला पाहयुतां कर्दमयुताम् अकार्षीत् अकरोत् // 616 // सरलार्थ :- किं च तदा अरिवलः जनः अपि दमयन्तीम् अवलोक्य यथा वर्षासु मेयः पारावर्षेः भुवं पडिलां करोति तथा पारावद्धिः अश्रुः भूमि कर्दमिताम् अकार्षीत् / / 616 / / ગજરાતી:- વળી તે દમયંતીને જોઈને સઘળા લોકો તે વખતે, વર્ષાકાળની જેમ, ધારાબંધ વહેતાં આંસુઓ વડે જમીનને કાદવમય 1214 बाय // 16 // हिन्दी:- फिर उस दमयंती को देखकर सब लोग उस समय, वर्षाकाल के समान लगातार बहते हुए आंसुओ से जमीन को कीचडमय करने लगे। // 616|| फार काय दमयन्तीला पाहून सगळया लोकांनी ज्याप्रमाणे पावसाळ्यात मेय पाण्याच्या पारांचा वर्षाव करून जमिनीवर चिखल करतो. त्याप्रमाणे डोळ्यातील अश्रुधारांनी जमिनीवर चिखल करून टाकला. (सर्वलोक टळटळ खूप रडले.) // 616 // English :-Nou, when the people manifested their beloved princess Damyanti an effusion of sentiments gushed through them and compelled them to shed out made the earth slushy with their continous overflowing tears. 听听听听听听听听听听听听听听听听听 RahastudantastersARRANATRINATHANBR 582 engSARANADRASHTRusarai-Boarwaneuvease