________________ S OLOGauasansaAshresorder श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम SadrespecessodeesmRRANISeag SELSEEEEEEEEEEEESente तबच:श्रवणाम्या:,प्रेमोल्लासितचक्षुषः॥ . वपुः कण्टकितं सधो, रेजे राजीवनालवत्।।४५९॥ अन्वय :- तवच: श्रवणात् प्रेमोल्लसितचक्षुष: भैम्या: वपु: राजीवनालवत् कण्टकितं रेजे॥४५९॥ विवरणम् :- तस्य पथिकस्यवच: वचनं तवचनंतद्वचनस्य श्रवणंतवचनश्रवणं तस्मात्तचनश्रवणात् आकर्णनात् प्रेम्णाउल्लसिते प्रेमोल्लसिते प्रेमोल्लसिते चक्षुषी यस्याः सा प्रेमोल्लंसितचक्षुः तस्याः प्रेमोल्लसितचक्षुषः भीमस्य अपत्यं स्त्री भैमी तस्याभैम्या: दमयन्त्या: वपुःशरीरंसधः शीघ्रराजीवस्यनाराजीवनालंराजीवनालेन तुल्यं राजीवनालवत् कमलनालवत् कण्टकितं कण्टका: साता: अस्मिन् तत् कण्टकितं रेजे शुशुभे॥४५॥ सरलार्थ :- तस्व पषिकस्य वचनश्रवणात् प्रेमोल्लसितनवनाया दमयन्त्याः शरीरं शीघ्रं कमलनालवत् कण्टकितं कण्टका: साता: अस्मिन् तत् कष्टकितं रेजे शुशुभे // 459 // ગુજરાતી:-તે વચન સાંભળવાથી પ્રેમ વિકસિત થયેલાં નયનોવાળીદમયંતીનું શરીર તુરત જ કમલનીનલિકાની પેઠે રોમાંચિત થતું થોભવા લાગ્યું.૪પા. हिन्दी:- वह वचन सुनकर प्रेम से विकसित नयनोवाली दमयंती का शरीर तुरंत ही कमल की नलिका समान रोमांचित होकर शोभायमान हुआ||४५९॥ मराठी:- हे वचन ऐकन दमयन्तीचे डोळे प्रेमाने विकस्वर झाले व शरीर कमलाच्या नाकासारस्ते रोमांचित होऊन शोभू लागले. // 459 // English - Then after having heard the good news regarding her husband, her eyes bloomed with happiness, and her body attained her original vigour and glamour just as a stream of lotuses fills with beauty at blooming time. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust