________________ OpdasesensuspeaseasesSARI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् seedssagesawarenewsrevendrasengAPAMAS THE दृष्टो मयात्र स्थानेऽध, दमयन्ति पतिस्तव / / इति स्माल पुरासन्नः, कश्चित्पान्थ: परेधवि / / 158 // अन्वय:- परेघवि पुरासन्न: कश्चित् पान्थ: आह स्महे दमयन्ति। अघ मया अत्र स्थाने तव पति: दृष्टः॥४५८॥ विवरणम् :- परेघवि परस्मिन् दिने पुरस्य नगरस्य आसन्नः पुरासन्नः कश्चित् पान्यः इति एवम् आह स्मब्रवीतिस्मा हे दमयन्ति! अद्य मया अत्र अस्मिन् स्थाने नगरे तव पति: नल: वृष्टः अदृश्यत॥४५८॥ सरलार्य :- एकस्मिन दिने कश्चित् पान्धः ब्रवीति स्म हे दमयन्ति। अय मया अस्मिन् नगरे तव पति: नल: अश्यत // 458 // ગુજરાતી:- પછી એક દિવસ, તે નગરની પાસેથી પસાર થતા) કોઈક મુસાફરે તેણીને એમ કહ્યું કે, હે દમયંતી! આજે મેં આ જગાએ તારા સ્વામી નલરાજાને જોયો હતો..૪૫૮ ragy5g4555 हिन्दी :- . फिर एक दिन, उस नगर के पास से पसार होते हुए किसी मुसाफिर ने उससे कहा कि, हे दमयंती। आज मैने इस जगह पर तेरे स्वामीनलराजाको देखाथा॥४५८॥ 'मराठी:- नंतर त्या नगराजवळ असलेला एक वाटसरु (प्रवासी) तिला म्हणाला-हे दमयन्ती आज मी या नगरात तुझ्या पती नलराजाला पाहिले. // 458 // English:- Then one day a traveller, passing by told her that he happened to see her husband King Nal passing by. a.