________________ ORIESnapdapad श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bon d sore $ English - This earth is supposed as a woman and this Bharat is taken as the forehead of the women and a state named Koshal is taken as the emblem or an auspicious mark made on the forehead. नगरी कोशला तत्र, यत्प्रान्तोद्यपि नाकवत्॥ अप्सरोभिःकृतानन्दा, सुमनोभिर्मनोरमा॥२॥ अन्वय :- तत्र कोशला नगरी अस्ति। यत्प्रान्तोर्वी अपि नाकवत् अप्सरोभिः कृतानन्दा सुमनोभि: मनोरमा वर्तते // 2 // विवरणम्:- तत्र तस्मिन् कोशलदेशे कोशला नगरी वर्तते / यस्याः प्रान्त: यत्प्रान्तः आसमन्तात्प्रदेशः / यत्प्रान्तस्योर्वी भूमि: यत्प्रान्तोर्वी / यस्या आसमन्तात् वर्तमानाभूमिः अपि नाकः स्वर्गः इव नाकवत् यथास्वर्ग: अप्सरोभिः देवाअनाभिः कृतः आनन्द: यस्मिन् सः कृतानन्दः वर्तते / तथा तस्याः प्रान्तोर्वी अपि अपां जलानां सरांसि अप्सरांसि तैः अप्सरोभिः जलसरोभिः कृतः आनन्द: यया। स्या:वासा कृतानन्दा विहितहर्षा वर्तते। एवं यथा स्वर्ग:समनोभिःवेवैःमनः रमयतीति मनोरमः वर्तते तथा तत्प्रान्तोर्वी अपि सुमनांसि पुष्पाणि तैः सुमनोभिः पुष्पैः मनोरमा मनोहारिणी वर्तते // 2 // सरलार्थ :- तस्मिन् कोशलदेशे कोशला नाम नगरी वर्तते / अप्सरोभिः देवाङ्गनाभिः कृतानन्दः, सुमनोभिः देवैश्व मनोरम: नाक: इव कोशलायाः आसमन्तात् वर्तमाना भूमिः जलानां सरोवरैः आनन्ददायिनी पुष्पैश्च मनोरमा वर्तते। . ગુજરાતી :- તે દેશમાં કોશલા નામની નગરી છે, જેની ભૂમિ, સ્વર્ગલોક જે રીતે અપ્સરાઓને આનંદ આપે છે અને પુષ્પો દેવોનું મન હરી લે છે, એવા જળકમળવાળા સરોવરોથી તથા પુષ્પોથી આનંદ આપનારી અને મનોહર છે. हिन्दी :- उस देश में कोशला नाम की नगरी है। जिस की भूमि, जैसे स्वर्गलोक अप्सराओं को आनंद प्रदान करता है और फल जैसे देवों का मन मोह लेते है उस तरह सुंदर जल-सरोवरों से तथा पुष्पों से सुशोभित, आनंद प्रदान करनेवाली एवं मनोहर बनी हुई है // 2 // मराठी :- त्या देशांत कोशला नावाची नगरी आहे, ज्याची भूमि, जसा स्वर्गलोक अप्सरांना आनंद देतो आणि फुल जशी देवांची P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust ,