SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 3.IN OCTOR SAPiction विवि श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ADHDBRA r मनं मोहह्न घेतात, त्या प्रमाणे सुंदर जलसरोवर आणि मोहक फुलांनी आनंद देणारी तशीच मनोहर बनली आहे.॥२॥ English :- In this state of Koshal exists a city named Koshla. This city is compared to the gaiety of heaven all around. Just as there are Apasaras (fairy's) all around in heaven-in the name way there are ar asaras's on earth in Koshla (apasaras means lakes). Just as the apasaras in heaven to fulfill the desires of all Gods, ir the same way the apasares's (lakes) fulfills the desires of men (desires like swimming, boating, washing etc.) Just as there are sumans (God's) in heaven, in the same way there are Sumanes (flowers) on this earth, all around Koshla. तस्यां वश्यान्तरङ्गारि - रैक्ष्वाको निषधाभियः / / आसीहासीकृताराति - भूपतिर्भूमिभूषणः // 3 // अन्वय :- तस्यां वश्यान्तरजारि: दासीकृताराति: भूमिभूषण: ऐक्ष्वाक: निषधाभिध: भूपतिः आसीत् // 3 // विवरणम् :- तस्यां कोशलानगर्याम्, अतरजाश्च ते अरयश्च शत्रवश्च, अन्तरजारय: आभ्यन्तरशश्यावश्या: अधीना: अन्तखारयः यरय स: वश्यान्तरजारि: वशीकृतान्तरणकामक्रोधादिशत्रुः।न दासा: अदासा। अधासादासाः कृताः दासीकताः। दासीकृता: अरातयः शत्रवः येन स: दासीकृताराति: किङ्करीकृतबहि:शत्रुः, भूमि भूपयासीति भूमिभूषण: भूम्बलकार: इक्ष्वाको: गोत्रापत्यं पुमान ऐक्ष्वाक: इक्ष्वाकुकुलोत्पन्न: निषध: अभिधा यस्य स निषधामिधःनिषधनामाभुव: पृथ्व्या: पति: भूपति: पृथ्वीपतिः (राजा) आसीत् // 3 // सरलार्य :- तस्यां कोशलानगम् अन्तरङ्गान् कामक्रोधादीन् अरीन् वशीकृतवान् बहिां शन्न दासीकृतवान् भूमिभूषण: इक्ष्वाकुकुलोत्पन्न: निषधनामा नृपः आसीत्॥३॥ REEEEEEEEEEEEEEE395959
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy