SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ON SERIANBRUARusansasards श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SAMRAPARAwareneseoszseAGANNA ગુજરાતી :- જેણે પોતાના શરીરરૂપી નગરના કસાયરૂપી અંતરંગ શત્રુઓ અને દ્રવ્યરૂપ બાહ્ય શત્રુઓને દાસ બનાવ્યા છે એને પૃથ્વીને શોભાવનારો ઈશ્વાકુ વંશનો નિષધ નામે રાજા એ નગરમાં રાજ્ય કરતો હતો. તેવા हिन्दी :- उस कोशल नगर में, जिसने कसायरूप अंतरंग शत्रुओं को वश में किया है और द्रव्यरूप बाह्य शत्रुओं को दास बनाया है, वैसा धरती की शोभारूप, श्वाकु वंश का निषध नाम का राजा राज्य करता था।॥३॥ मराठी :- त्या कोशल नगरीत, ज्यानी अंतर्गत शत्रुना वश केले आणि बाह्य शत्रुना दास बनवीले आहे असा पृथ्वीची शोभा वाढविणारा, इश्वाकु वंशाचा निषध नावाचा राजा राज्य करीत होता.||३|| English :- In this city was a king named Nishad, belonging to the dynasty of Ishwaku. He supposes his city as the body. He then says that he had conquered two types of enemies, the inside one and the outside one. The enemies that are inside the body i.e. anger, pride, greed, etc. and the enemies outside are the neighbouring kings. He had conquered the enemies inside and made the enemies outside as serviters and therfore increased in prosperity and fame in the eyes of the world. NEEEEEE तत्पत्नी सुन्दरीत्यासीन्नामतो रूपतोऽपिच॥ विभ्रमैरेव नेत्राणां, ज्ञायते मानुषीति या॥४॥ अन्वय :- नामत: रूपत: अपि तत्पत्नी सुन्दरी इति आसीत् / या नेत्राणां विभ्रमैः एव मानुषी इति ज्ञायते // 4 // विवरणम् :- तस्य निषधाधिपस्य पत्नी तत्पत्नी नामत: नाम्ना सुन्दरी इति आसीत् / तथा रूपत: रूपेण देवाङ्गनावत् सुन्दरी अभूत् / नेत्राणां चक्षुषां विभ्रमैः विलासै: एव मनुष्यस्य इयं मानुषी वर्तते इति ज्ञायते अवबुध्यते। सादेवाङ्गनाइवातीवरूपसम्पन्ना आसीत् / परं नैत्रविलासै: मानुषी इति ज्ञायते / देवाङ्गनाया: नेत्रविभ्रमरहितत्वात् // 4 // सरलार्य :- तस्य निषषनृपस्व पत्नी नामत: सुन्दरी आसीत् तथैव रूपेणापि सुन्दरी अभवत्। या सुन्दरी नेत्राणां विलासैः एव मानुषी ज्ञायते // 4 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy