________________ ORMS Messandassocusages श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRBOSSAGARORISTRADA मराठी अर्थ :- पुष्प, अक्षत, धूप, दिव्यचंदन, वासक्षेप, अष्टमंगल, आणि दर्पण-जलांनी श्रीजिनेश्वरप्रभूची अष्टप्रकारी पूजा करावी. (नल दमयंती साररवी) ||1|| English:- The life history of Naldamyanti One should perform the pooja in honour of lord Shri Jinendra with a flower, rice, insense, lamp, sandlewood powder, Special past of sandlewood, Astmangal, Miror & Holy water just as Nal and Damyanti used to do. EH इहैव भरते भूमि- भामिनीभालसन्निभे॥ देश: कोशलनामास्ति। दधानस्तिलकश्रियम् // 4 // अन्वय:- भूमिभामिनीभालसन्निभे इह एव भरते तिलकश्रियं दधान: कोशलनामा देश: अस्ति // 1 // विवरणम् :- भाम अस्याः अस्तीति भामिनी तेजस्विनी स्त्री / भूमिरेव भामिनी भूमिभामिनी / भूमिभामिन्या: स्त्रियः भाल: ललाट भूमिभामिनीभाल: तेन सन्निभं सदृशं तस्मिन् भूमिभामिनीभालसन्निभे पृथ्वीरमणीललाटसदृशे इह अस्मिन् एव भरते भरतक्षेत्रे, तिलकस्य श्री: तिलकश्री: तां तिलकश्रियं दधानः तिलकवत् शोभमान: कोशल: नाम यस्य स: कोशलनामा देश: अस्ति / यथा भामिनीभाले तिलक: शोभते तथैव भूमेः भालसदृशेऽस्मिन् भरतक्षेत्रे कोशलनामा देश: तिलकवत् विराजते // 4 // सरलार्थ :- यथा भामिन्याः ललाटे तिलक: शोभते तथैव भूमेः भालसाशेऽस्मिन् भरतक्षेत्रे कोशलनामा देश: तिलकश्रियं दधानः शोभते // 1 // ગુજરાતી :-પૃથ્વીરૂપી સ્ત્રીના લલાટ સરખા આ ભરતક્ષેત્રમાં તિલકની શોભાને ધારણ કરનારો કોશલ નામે દેશ છે. 15 हिन्दी :- जिस तरह स्त्री के ललाट पर तिलक शोभता है, ठिक उसी तरह इस पृथ्वी पर भरतक्षेत्र में कोशल नाम का देशशोभता है॥१॥ * मराठी:- जसे स्त्रीच्या ललाटावर टिळा जसा शोभत असतो तसेच ह्या वसुंधरेवर भरतक्षेत्रात कोशल नावाचा देश शोभत आहे. |1|| 她骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗發 ATE PODunatnes MS GO Aarechal Trust